________________
सम्यग्दर्शनवर्णनम् ।
उल्लाघोऽहं भविष्यामि मामून्मे वेदना कचित् । मूच्छैव वेदना भीतिश्चिंतनं वा मुहुर्मुहुः ॥ ४९ ॥ अस्ति नूनं कुदृष्टेः सा दृष्टिदोषैकहेतुतः । नीरोगस्यात्मनो ज्ञानान्न स्यात्सा ज्ञानिनां कचित् ॥ ५० ॥ पुद्गलाद्भिन्नचिद्धाम्नो न मे व्याधिः कुतो भयम् । व्याधिः सर्वः शरीरस्य नामूर्तस्येति चिन्तनात् ॥ ५१ ॥ स्पर्शनादीन्द्रियार्थेषु प्रत्युत्पन्नेषु भाविषु । नादरो यस्य सोत्यर्थानिर्भीको वेदनाभयात् ॥ ५२ ॥ व्याधिस्थानेषु तेषूच्चैर्नासिद्धो नादो मनाक् । बाधाहेतोः स्वतस्तेषामामयस्याविशेषतः || ५३ ॥ अत्राणं क्षणिकैकान्ते पक्षे चित्तक्षणादिवत् । नाशात्प्रागंशनाशस्य त्रातुमक्षमतात्मनः ॥ ५४ ॥ भीतिः प्रागंशनाशात्स्यादशिनाश भ्रमोन्वयात् । मिथ्यामात्रैकहेतुत्वान्नूनं मिथ्यादृशोस्ति सा ॥ ५५ ॥ शरणं पर्ययस्यास्तंगतस्यापि सदन्वयम् । तमनिच्छन्निवाज्ञः स त्रस्तोस्त्यत्राण साध्वसात् ॥ ५६ ॥ सद्दृष्टिस्तु चिदशैः स्वैः क्षणे नष्टे चिदात्मनि । पश्यन्न नष्टमात्मानं निर्भयो त्राणभीतितः ॥ ५७ ॥ द्रव्यतः क्षेत्रतश्चापि कालादपि च भावतः । नात्राणमंशतोप्यत्र कुतस्तद्धर्महात्मनः ॥ ५८ ॥ दृग्मोहस्योदयाद्बुद्धिर्यस्यैकान्तादिवादिनः । तस्यैवागुप्तिभीतिः स्यान्नूनं नान्यस्य जातुचित् ॥ ५९ ॥ असज्जन्म सतो नाशं मन्यमानस्य देहिनः । कोऽवकाशस्ततो मुक्तिमिच्छातोऽगुप्तिसाध्वसात् ।। ६० ।। सम्यग्दृष्टिस्तु स्वं रूपं गुप्तं वै वस्तुनो विदन् । निर्भयोऽगुप्तितो भीतेर्भीतिहेतोरसम्भवात् ॥ ६१ ॥
५५