________________
सम्यग्दर्शनसामान्यलक्षणवर्णनम् ।
नचाशङ्कथं निषिद्धः स्यादभिलाषो भोगेष्वलम् । शुद्धोपलब्धिमात्रेपि हेयो भोगाभिलाषवान् ॥ ८०॥ अर्थात्सर्वोभिलाष: स्यान्मिथ्या कर्मोदयात्परम् । . स्वार्थस्यार्थक्रियासिद्धथै नालं प्रत्यक्षतो यतः ॥ ८१ ।। कचित्तस्यापि सद्भावे नेष्टसिद्धिरहेतुतः। अभिलाषस्याभावेऽपि स्वेष्टसिद्धिस्तुहेतुतः ।। ८२ ॥ यशःश्रीसुतमित्रादि सर्व कामयते जगत् । नास्य लाभोऽभिलाषेऽपि विना पुण्योदयात्सतः ॥ ८३ ॥ जरामृत्युदरिद्रादि नापि कामयते जगत् । तत्संयोगो बलादस्ति सतस्तत्राशुभोदयात् ॥ ८४॥ . संवेगो विधिरूपः स्यानिर्वेदस्तु विशेषसात् । स्याद्विवक्षावशाद्वैतं नार्थादर्थान्तरं तयोः ॥ ८५ ॥ त्यागः सर्वाभिलाषस्य निर्वेदो लक्षणात्तथा । संवेगोऽप्यथवा धर्मसाभिलाषो न धर्मवान् ॥ ८६॥ नापि धर्मः क्रियामात्रं मिथ्यादृष्टेरिहार्थतः । नित्यं रागादिसद्भावात्प्रत्युताऽधर्मएव हि ॥ ८७ ॥ नित्यं रागी कुदृष्टिः स्यान्नस्यात्कचिदरागवान् । अस्तरागोस्ति सद्दृष्टिर्नित्यं वा स्यान्नरागवान् ।। ८८ ॥ अनुकम्पा कृपा ज्ञेया सर्वसत्त्वेष्वनुग्रहः । मैत्रभावोथ माध्यस्थ्यं निःशल्यं वैरबर्जनात् ॥ ८९ ॥ दृग्मोहानुदयस्तत्र हेतुर्वाच्योस्तिकेवलम् । मिथ्याज्ञानं विना न स्याद्वैरभावः क्वचिद्यथा ॥ ९ ॥ मिथ्या यत्परतः स्वस्य स्वस्माद्दा परजन्मिनाम् । इच्छेत्तत्सुखदुःखादि मृत्युा जीवितं मनाक् ॥ ९१ ॥ अस्ति यस्यैतदज्ञानं मिथ्यादृष्टिः सः शल्यवान् । अज्ञानाद्धंतुकामोपि क्षमो हंतुं न चापरम् ।। ९२ ॥