________________
मूलगुणाष्टकप्रतिपालसप्तव्यसननिरोधवर्णनम् ।
विद्यन्तेत्राप्यतीचारास्तत्समा इव केचन ।। जेतव्यास्तेपि दृग्मार्गे लग्नैः प्रत्यग्रबुद्धिभिः ॥ ११९ ॥ अन्योन्यस्येर्षया यत्र विजिगीषा द्वयोरिति । व्यवसायाहते कर्म द्यूतातीचार इष्यते ॥ १२० ॥ यथाहं धावयाम्यत्र यूयं चाप्यत्र धावत । यदातिरिक्तं गच्छेयं त्वत्तो गृह्णामि चेप्सितम् ॥ १२१ ॥ इत्येवमादयोप्यन्ये द्यूतातीचारसंज्ञिकाः । क्षपणीया क्षणादेव द्यूतत्यागोन्मुखैनरैः ॥ १२२ ॥ मांसस्य भक्षणे दोषाः प्रागेवात्र प्रपञ्चिताः । पुनरुक्तभयाद्भूयो नीता नोद्देशप्रक्रियाम् ।। १२३ ।। कर्म तत्र प्रवृत्तिः स्यादासक्तिर्व्यसनं महत् । प्रवृत्तिर्यत्र स्याज्या स्यादासक्तस्तत्र का कथा ॥ १२४ ।। मैरेयमपि नादेयमित्युक्तं प्रागितो यतः ।। ततोद्य वक्तव्यतायां पिष्टपेषणदूषणम् ।। १२५ ॥ प्राग्वदत्र विशेषोस्ति महानप्यविवक्षितः । सामान्यलक्षणाभावे तद्विशेषक्षैतिर्यथा ॥ १२६ ॥ प्रवृत्तिस्तु क्रियामात्रमासक्तिर्व्यसनं महत् । त्यक्तायां तत्प्रवृत्तौ वै का कथा सक्तिवर्जने ॥ १२७ ॥ तदलं बहुनोक्तेन तद्गन्धोऽवद्यकारणम् । स्मृतमात्रं हि तन्नाम धर्मध्वंसाय जायते ॥ १२८ ॥ पण्यस्त्री तु प्रसिद्धा या वित्तार्थ सेवते नरम् । तन्नाम दारिका दासी वेश्या पत्ननायिका ॥ १२९ ॥ तत्त्यागः सर्वतः श्रेयान् श्रेयो) यतां नृणाम् । मद्यमांसादिदोषान्वै निःशेषान् त्यक्तुमिच्छताम् ॥ १३० ॥ आस्तां तत्सङ्गमे दोषो दुर्गतौ पतनं नृणाम् । इहैव नरकं नूनं वेश्याव्यासक्तचेतसाम् ॥ १३१ ॥ १ विना । २ अधिकम् । 3 मद्यम् । हानिः । ५ यत्नंकुर्वताम् ।