________________
मूलगुणाष्टक प्रतिपालसप्तव्यसननिरोधवर्णनम् । २५
पुष्पसाधारणाः केचित्करीरशर्षपादयः । पर्वसाधारणाश्चेक्षुदण्डाः साधारणाप्रकाः ॥ ९५ ॥ फलसाधारणं ख्यातं प्रोक्तोदुम्बरपञ्चकम् । शाखासाधारणा ख्याता कुमारीपिण्डकादयः ॥ ९६ ॥ कुंपलानि च सर्वेषां मृदूनि च यथागमम् । सन्ति साधारणान्येव प्रोक्तकालावधेरधः ॥ ९७ ॥ शाकाः साधारणाः केचित्केचित्प्रत्येकमूर्तयः । वल्यः साधारणाः काश्चित्काश्चित्प्रत्येककाः स्फुटम् ॥ ९८ ॥ तत्स्वरूपं परिज्ञाय कर्तव्या विरतिस्ततः । उत्सर्गात्सर्वतस्त्यागो यथाशक्त्यापवादतः ।। ९९ ॥ शक्तितो विरतौ चापि विवेकः साधुरात्मनः । निर्विवेकात्कृतं कर्म विफलं चाल्पफलं भवेत् ॥ १०० ॥
कदाचिन्महतोऽज्ञानाद्दुर्दैवान्निर्विवेकिनाम् । तत्केवलमनर्थाय कृतं कर्म शुभाशुभाम् ॥ १०१ ॥ यथात्र श्रेयसे केचिद्धिंसां कुवन्ति कर्मणि । अज्ञानात्स्वर्गहेतुत्वं मन्यमानाः प्रमादिनः ॥ १०२ ॥ तदवश्यं तत्कामेन भवितव्यं विवेकिनाम् । देशतो वस्तुसंख्यायाः शक्तितो व्रतधारिणा ।। १०३ ॥ विवेकस्यावकाशोस्ति देशतो विरतावपि ।
आदेयं प्रासुकं योग्यं नादेयं तद्विपर्ययम् ॥ १०४ ॥ न च स्वात्मेच्छया किंचिदात्तमादेयमेव तत् । नात्तं यत्तदनादेयं भ्रान्तोन्मत्तकवाक्यवत् ॥ १०५ ॥ तस्माद्यत्प्रासुकं शुद्धं तुच्छहिंसाकरं शुभम् । सर्वं त्यक्तुमशक्येन ग्राह्यं तत्कचिदल्पशः ॥ १०६ ॥
१ दुष्कर्मयोगात् । २ विरतिसमीहकेन । ३ गृहीतम् ।