________________
मूलगुणाष्टक प्रतिपालसप्तव्यसननिरोधवर्णनम् ।
रजन्यां भोजनं त्याज्यं नैष्ठिकैर्ब्रतधारिभिः । पिशिताशनदोषस्य त्यागाय महदुद्यमैः ॥ ३८ ॥ ननु रात्रिभुक्तित्यागो नात्रोद्देश्यस्त्वया कचित् । षष्ठसंज्ञकविख्यातप्रतिमायामास्ते यतः || ३९॥ सत्यं सर्वात्मना तत्र निशाभोजनवर्जनम् । हेतोः किन्त्वत्र दिग्मीत्रं सिद्धं स्वानुभवागमात् ॥ ४० ॥ अस्ति कश्चिद्विशेषोत्र स्वल्पाभासोर्थतोमहान् । सातिचारोऽत्र दिग्मात्रे तत्रातीचारवर्जिताः ॥ ४१ ॥ निषिद्धमन्नमात्रादिस्थूलभोज्यं व्रते दृश: ।
न निषिद्धं जलाद्यत्र ताम्बूलाद्यपि वा निशि ॥ ४२ ॥ तत्र ताम्बूलतोयादिनिषिद्धं यावदञ्जसा । प्राणान्तेऽपि न भोक्तव्यमौषधादि मनीषिणा ॥ ४३ ॥ - न वाच्यं भोजयेदन्नं कश्विद्दर्शनिको निशि । अतित्वाद शक्यत्वात्पक्षमात्रात्सपाक्षिकः ॥ ४४ ॥ 'अस्ति तत्र कुलाचारः सैषा नाम्ना कुलक्रिया । तां विना दर्शनिको न स्यान्नस्यान्नमितस्तथा ॥ ४५ ॥ मांसमात्र परित्यागादनस्तमितभोजनम् | व्रतं सर्वजघन्यंस्यात्तद्धस्तात्स्यादक्रियाः ।। ४६ ।। नेत्थं यः पाक्षिकः कश्चिद् व्रताभावादस्त्यत्रती । पक्षमात्रावलम्बी स्याद्वतमात्रं नचाचरेत् ॥ ४७ ॥ यतोस्य पक्षमाहित्वमसिद्धं बाधसम्भवात् । लोपात्सर्वविदाज्ञायाः साध्या पाक्षिकता कुतः ॥ ४८ ॥ आज्ञा सर्वविदः सैव क्रियावान् श्रावको मतः । कश्चित्सर्व निकृष्टोपि न त्यजेत्स कुलक्रियाः ॥ ४९ ॥
१९
१ अल्पमात्रम् । २ क ख पुस्तकयोः " स्यान्नस्याद्वानामतस्तथा" इति पाठक किन्त्वनेनैकाक्षराधिक्यम् ॥