________________
कथामुखवर्णनम् ।
इत्याद्यनेकगुणराजिविराजमानं
संप्रेक्षणीयमनिशं जगदीक्षणानाम् । तत्र स्थितः किल करोति कविः कवित्वं ___ तद्वद्धतामाप गुणं जिनशासनं च ॥ ८७ ॥ इति श्रीस्याद्वादानवद्यपधगद्यविद्याविशारदविन्द्वम्मणिराजमल्लधिरचितायां श्रावकाचारापरनामलाटीसंहितायां साधुश्री दूदात्मजफामनमनःसरोजारविन्दविकाशनैक मान-... पडमण्डलायमानायां कथामुखवर्णनं नाम
प्रथमः सर्गः।
अथ द्वितीयः सर्गः। एतत्कथामुखरसे रसिकाग्रणीर्यो
दूदात्मजो जयति फामननामधेयः । वैराटपट्टमहतां महनीयकीर्तिरुग्रोतकान्वयमयो गरिमाम्बुराशिः 1/2h
अहिंसा परमोधर्मः स्यादधर्मस्तदत्ययात् । सिद्धान्तः सर्वतन्त्रीयं तद्विशेषोऽधुनोच्यते ।। सर्वसावद्ययोगस्य निवृतिव्रतमुच्यते।। यो मृषादिपरित्यागः सोस्तु तस्यैव विस्तरः ॥ २॥ तद्वत सर्वतः कर्तुं मुनिरेव क्षमो महान् ।। तस्यैव मोक्षमार्गश्च भावी नान्यस्य जातुचित् ॥ ३ ॥ अतः सर्वात्मना सम्यक् कर्तव्यं तद्धि धीधनैः । कृच्छूलब्धे नरत्वेऽस्मिन् सूकविन्दूदकोपमे ॥४॥
१ अहिंसाधर्मनाशात् ।