SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् । इत्याद्यनेकगुणराजिविराजमानं संप्रेक्षणीयमनिशं जगदीक्षणानाम् । तत्र स्थितः किल करोति कविः कवित्वं ___ तद्वद्धतामाप गुणं जिनशासनं च ॥ ८७ ॥ इति श्रीस्याद्वादानवद्यपधगद्यविद्याविशारदविन्द्वम्मणिराजमल्लधिरचितायां श्रावकाचारापरनामलाटीसंहितायां साधुश्री दूदात्मजफामनमनःसरोजारविन्दविकाशनैक मान-... पडमण्डलायमानायां कथामुखवर्णनं नाम प्रथमः सर्गः। अथ द्वितीयः सर्गः। एतत्कथामुखरसे रसिकाग्रणीर्यो दूदात्मजो जयति फामननामधेयः । वैराटपट्टमहतां महनीयकीर्तिरुग्रोतकान्वयमयो गरिमाम्बुराशिः 1/2h अहिंसा परमोधर्मः स्यादधर्मस्तदत्ययात् । सिद्धान्तः सर्वतन्त्रीयं तद्विशेषोऽधुनोच्यते ।। सर्वसावद्ययोगस्य निवृतिव्रतमुच्यते।। यो मृषादिपरित्यागः सोस्तु तस्यैव विस्तरः ॥ २॥ तद्वत सर्वतः कर्तुं मुनिरेव क्षमो महान् ।। तस्यैव मोक्षमार्गश्च भावी नान्यस्य जातुचित् ॥ ३ ॥ अतः सर्वात्मना सम्यक् कर्तव्यं तद्धि धीधनैः । कृच्छूलब्धे नरत्वेऽस्मिन् सूकविन्दूदकोपमे ॥४॥ १ अहिंसाधर्मनाशात् ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy