________________
लाटीसंहितायां
क्षतं नखादैर्वरयोषिदङ्गे ___ सौध्यावलीसंहनने न यंत्र ॥ ५४॥
रागोऽधरे यत्र नितम्बिनीनां __नान्यस्वदाराधनवञ्चनेषु । नेत्रद्वयो रञ्जनमङ्गमामां ___ पापाजनं नैव जनेषु किञ्चित् ॥ ५५ ॥ पयोजनाले परमस्ति कण्टको __ न कण्टकः कोऽपि मिथः प्रजायाम् । नूनं सरोगो न जनोऽत्र कश्चित् - परं सरोगो यदि राजहंसः ॥५६॥ दरिद्रता दातृजने न यत्र __परं प्रतिग्राहिणि सास्ति पात्रे । नान्तस्तदाश्चर्यपरंपराणा
मापूर्यतां चेस्कविधर्मशक्तिः ॥ ५७ ॥ इत्याद्यनेकैमहिमोपमानै
वैराटनाम्ना नगरं विलोक्य । स्तोतुं मनागात्मतया प्रवृत्तः
सानंदमास्ते कविराजमल्लः ॥ ५८ ॥ आसीदुग्रसमग्रवंशविदिता या स्वधुनीवामला नानाभूपतिरत्नभूरिव परा जातिश्च गत्ताभिधा । तस्यां बाबरपातिसाहिरभवन्निर्जित्यशत्रून् बलादिल्लीमण्डलमण्डितात्मयशसा पूर्णप्रतापानलः ।। ५९ ॥ तत्पुत्रः समजीजनन्निजकुले व्योम्नीव चण्डांशुमान दोर्दण्डैरिव खंडनोद्भटमना नाम्ना हुमाहुं नृपः । दुर्वारो विलसत्प्रतापमहिमा चैकांतपात्राङ्कितो विख्यातो भुवि यः समुद्रपरिखापर्यंतभूमीश्वरः ॥ ६० ॥
१ सरसि गच्छतीति सरोगः ।