SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् । मनाग्मनागन्तरमाश्रिताश्रमाः __दधुर्दिवाग्रामशतोपमेयताम् ॥ ४८ ॥ क्रीडाद्रिश्रृङ्गेषु च पाण्डवाना __ मद्यापि चाश्चर्यपरंपरांङ्काः । यान कांश्चिदालोक्य बलावलिप्ता दर्प विमुञ्चन्ति महाबला अपि ॥ ४९ ।। जले जने नक्रमहानियोजनं धनुर्भृता ज्या निहतिने सम्पदाम् । रणे यतौ चापगुणे न संग्रहो विशालता यत्र न सा विशालता ॥ ५० ॥ दण्डोस्ति छत्रे न किल प्रजायां __ बन्धोऽस्ति हारे न जने क्वचिद्वै । गन्धापहो गन्धवहोस्ति तस्करो न तस्करः कोपि परार्थसङ्ग्रहे ॥ ५१ ॥ नवोढवध्वा नवसङ्गमे भयं न जातु भीतिः परचक्रिणो रणे । .. वस्त्रापहारो रतकर्मणि ध्रुवं - यत्रापहारोस्त्यपरो न कश्चित् ॥ ५२ ॥ छिद्रग्रहो मौक्तिकदामगुम्फे __ न सूययान्योन्यजनेषु कश्चित् । द्यूते ध्वनिारय मारयेति । न बालगोपालमुखेषु यत्र ।। ५३ ॥ ताम्बूलभुक्तावितिखण्डनं वा भोगोपभोगे न च तत्कदाचित् ।। १ 'क' पुस्तके " माश्रिताः श्रमा " इति पाठः । २ 'ख' पुस्तके 'सा' इति पाठः।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy