________________
कथामुखवर्णनम् ।
मनाग्मनागन्तरमाश्रिताश्रमाः __दधुर्दिवाग्रामशतोपमेयताम् ॥ ४८ ॥ क्रीडाद्रिश्रृङ्गेषु च पाण्डवाना __ मद्यापि चाश्चर्यपरंपरांङ्काः । यान कांश्चिदालोक्य बलावलिप्ता
दर्प विमुञ्चन्ति महाबला अपि ॥ ४९ ।। जले जने नक्रमहानियोजनं
धनुर्भृता ज्या निहतिने सम्पदाम् । रणे यतौ चापगुणे न संग्रहो
विशालता यत्र न सा विशालता ॥ ५० ॥ दण्डोस्ति छत्रे न किल प्रजायां __ बन्धोऽस्ति हारे न जने क्वचिद्वै । गन्धापहो गन्धवहोस्ति तस्करो
न तस्करः कोपि परार्थसङ्ग्रहे ॥ ५१ ॥ नवोढवध्वा नवसङ्गमे भयं
न जातु भीतिः परचक्रिणो रणे । .. वस्त्रापहारो रतकर्मणि ध्रुवं - यत्रापहारोस्त्यपरो न कश्चित् ॥ ५२ ॥ छिद्रग्रहो मौक्तिकदामगुम्फे __ न सूययान्योन्यजनेषु कश्चित् । द्यूते ध्वनिारय मारयेति ।
न बालगोपालमुखेषु यत्र ।। ५३ ॥ ताम्बूलभुक्तावितिखण्डनं वा
भोगोपभोगे न च तत्कदाचित् ।। १ 'क' पुस्तके " माश्रिताः श्रमा " इति पाठः । २ 'ख' पुस्तके 'सा' इति पाठः।