________________
लाटीसंहितायां
वाचालितानीव पिकस्वनाद्यैः
सप्रस्रयाणीव हि पार्षदानि ॥ ४२ ॥ यस्यान्तिके कूपतडागवाप्यः
सुधावलिप्तोज्वलकण्ठदेशाः । परीत्य पूर्ण प्रतिबिम्बमिन्दोः
स्थिता:विरेजुर्नभसीव ताराः ॥ ४३ ॥ सरस्सु वापीषु कुशेशयानां
कचित्सहस्त्राणि शतानि यत्र । वैराटसम्राज्यमुखेन्दुशोभा
दृष्टुं धरित्र्याः धृतलोचनानि ॥ ४४ ॥ लोलोर्मयो यत्र जलाशयेषु
क्षणं पतित्वाथ समुत्पतन्ति । मन्ये मुखं वीक्ष्य विराटराज्ञः
स्खलन्त्यनङ्गादवलाः पदे पदे ॥ ४५ ॥ वापीकूपतडागचत्वरमठक्रीडाद्रिवाट्यादिषु भामिन्यो रमणैः सहोत्सुकतयोद्रेकाद्रमन्ते रहः तन्मन्येऽमरदम्पतीशतमिदंस्वर्गात्समुत्तीर्य यत् दृष्ट्वाश्चर्यपरंपरां मुदमगाद्वैराटपार्श्वे स्थितम् ॥ ४६ ।। गमागमाभ्यामटतां जनानां
श्रेणी चतुर्दिक्षु चतुर्मुखेभ्यः । अत्राकरिष्यदलमेव सुरापगायाः
पूरेण सा चेदभविष्यदेका ॥ ४७ ॥ यतो बहिर्भागधरासु संस्थिताः ___ कृषीवलाः सार्भकबन्धुयोषितः । १ पर्षदि सभायां योग्यानि पार्षदानि समीपवर्तीनि सेवकानि । २ वेष्ट्य । ३ वसन्ततिलकापादोऽयमुपजातिमध्ये आपतितः । ४ वैराटनगरात् ।