SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां वाचालितानीव पिकस्वनाद्यैः सप्रस्रयाणीव हि पार्षदानि ॥ ४२ ॥ यस्यान्तिके कूपतडागवाप्यः सुधावलिप्तोज्वलकण्ठदेशाः । परीत्य पूर्ण प्रतिबिम्बमिन्दोः स्थिता:विरेजुर्नभसीव ताराः ॥ ४३ ॥ सरस्सु वापीषु कुशेशयानां कचित्सहस्त्राणि शतानि यत्र । वैराटसम्राज्यमुखेन्दुशोभा दृष्टुं धरित्र्याः धृतलोचनानि ॥ ४४ ॥ लोलोर्मयो यत्र जलाशयेषु क्षणं पतित्वाथ समुत्पतन्ति । मन्ये मुखं वीक्ष्य विराटराज्ञः स्खलन्त्यनङ्गादवलाः पदे पदे ॥ ४५ ॥ वापीकूपतडागचत्वरमठक्रीडाद्रिवाट्यादिषु भामिन्यो रमणैः सहोत्सुकतयोद्रेकाद्रमन्ते रहः तन्मन्येऽमरदम्पतीशतमिदंस्वर्गात्समुत्तीर्य यत् दृष्ट्वाश्चर्यपरंपरां मुदमगाद्वैराटपार्श्वे स्थितम् ॥ ४६ ।। गमागमाभ्यामटतां जनानां श्रेणी चतुर्दिक्षु चतुर्मुखेभ्यः । अत्राकरिष्यदलमेव सुरापगायाः पूरेण सा चेदभविष्यदेका ॥ ४७ ॥ यतो बहिर्भागधरासु संस्थिताः ___ कृषीवलाः सार्भकबन्धुयोषितः । १ पर्षदि सभायां योग्यानि पार्षदानि समीपवर्तीनि सेवकानि । २ वेष्ट्य । ३ वसन्ततिलकापादोऽयमुपजातिमध्ये आपतितः । ४ वैराटनगरात् ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy