SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् । यदीयहाग्रनिबद्धपद्धती दुकूलरत्नाभरणाद्यलंकृताः । वधूरुपेत्येन्द्रधनुःशताकृति मगादकालेऽपि विराटपत्तनम् ।। ३६ ॥ विराटवीथीषु नवोढयोषितां गमागमाभ्यासवशानुसारिभिः । तदाननामोदमदालिनिःस्वनै रयं मधुः कोऽप्यपरः सदातनः ॥ ३७॥ घनाघनाश्लेषजगज्जनौधै वैराटहट्टाध्वसु पर्यटद्भिः । गतेः प्रचारोपि च दुर्गमोऽभू__ द्वारांनिधेः पार इवोम्मिजालैः ॥ ३८ ॥ अनेकदेशीयजनैरनेकै __श्चितः सरिद्भिः सरितांपतिर्यथा । तदागमिष्यन्निखिलोपमेयतां यदा स सिन्धुर्मधुरोऽभविष्यत् ॥ ३९ ।। वेदाः प्रमाणं हि पठद्भिरुच्चै _ विरेनूनरिह सम्भृतोऽसौ । शुक्लाम्बरांगचे चतुर्मिरास्यै वैराटनाम्नावततार धाता ॥ ४०॥ उर्वी यदन्ते विपुला स्वसीनः सस्यारुहाः सप्रसवेव योषित् । धान्यानि सूते विविधान्यजस्रं रत्नानि यद्वा सुसुतोपमानि ॥ ४१ ॥ सार्द्राणि यत्रोपवनानि निस्यं नम्राणि भूयो मरुतेरितानि । १ शब्दैः । २ मार्गेषु । ३ उर्वी इति पृथ्वी । यथा योषित् सप्रसवा तथेयं उर्वी सस्यप्रसवा ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy