________________
लाटीसंहितायां
Winnerunniammarururunun
दृष्ट्वात्मनः प्रतिनिधि किल शङ्कितासी
द्रक्तेक्षणा क्षणममर्षधिया सपत्न्याः ॥ २९ ॥ बभुः सरांसीव भुवो यदन्तरे
गृहाङ्गभागेषु मणित्विषां चयाः । वराङ्गनाः संवरिताम्बराः क्षणं
ययुनपान्तास्तरणातुराः पुनः ॥ ३० ॥ यत्रात्र कान्ता रतवेश्मनीह
निवेशितादर्शशताश्मभित्तौ । बाला प्रतिच्छायमवेक्ष्य रूपं
वृथाऽकरोन्मानमनल्पसंभ्रमात् ॥ ३१ ॥ विचित्रचित्राणि यदीयसद्मसु
व्यलीलिखत्कर्मसु सूत्रधारः । नूनं विलोक्यैतदकारि सद्विधिः
जगत्यरं चात्मकृतार्थतां गतः ॥ ३२ ।। यदङ्गनामङ्गलगानकोटिभिः
प्लुते मुदातोद्यरवैर्विहायसि । विधूपिताशामुखधूपधूम्रकै
__ रिहानिशं रौति शिखी स्म वेश्मसु ॥ ३३ ॥ विद्यन्ते नगराण्यनन्तगणितान्यासागरार्णासि वै . तत्रापि प्रतिपत्तनं युवतयस्तारुण्यतोयोर्मयः । किन्त्वत्रत्यवराङ्गनापरिसदृकोणलीलावली वाणास्त्रैर्मनुतेस्म दुर्गमतुलं वैराटकं मन्मथः ॥ ३४ ॥
आसीदयत्नादपि जागरूको . __ जगजिगीषुः कुसुमायुधश्च । लीलारणन्नूपुरतौर्यनादै .. निशाह्नि वैराटपुराङ्गनानाम् ॥ ३५ ॥ १ प्रतिबिम्बम् । २ वादित्रशब्दः । ३ आकाशे ।