________________
कथामुखवर्णनम् ।
प्राकारात्परितोऽप्यनन्तरतमो यस्यास्त्यपाच्यां दिशि विख्यातो भुवि वन्हिना द्रवंकरो, नाम्नापि ताम्राकरः । कोष्ठाग्नेर्वडवानलानलमपां घोषाश्च भवारवैः किट्टोसैर्दधता यमार्यशकलोऽनेनैव खण्डाब्धिना ॥ २३ ॥ पातालमादातुमपीहकामो
वैराटनामा परिखोन्मिषाद्वै जिष्णुर्यतोनेकपदाहवे य
स्तृणाय मन्येत जगत्रयं यत् ।। २४ ॥ विरेजुरत्रापि च सौधपंक्तयः
सितादिवर्णोपलचित्रभित्तयः। _.. उपर्युपर्याजलैदाध्वगामिनो - गृहोपरिष्टाद्गणनातिगां गृहाः ॥ २५॥ मनुजनामविधेरुदयात्परं
जनितमात्रतया नरजाङ्गनाः । सुतनुकान्तिभरादतिशायिना
च्छशुभिरे किमिहामरयोषितः ॥ २६ ॥ सुधावधूलीकृतगात्रयष्टयो ___ यदीयसौधाः स्वगुणातिशायिनः । हसन्ति यद्वा कुकवीनमीभिः __ समं विमानान्युत्प्रेक्षितो दिवः ।। २७ ॥ गृहाग्रसंलग्नमृगाङ्ककान्तयो
विधोः कराश्लेषवशात्स्रवन्ति वा। जितो हि वैराटबधूजनाननै
रुदन्निवेन्दुः प्रहताधिकारतः ॥२८॥ हाङ्गणेषु खचितस्फटिकोपलेषु
काचिच्च बालबनितानुपतिं नवोढा ।। १ दाक्षिणदिशि । २ अमिना तानं इव भवति । ३ आकाशं मर्यादीरुत्य । मनुष्यगतिनामकर्मो दयात् । ५ पानीयं स्रवन्ति ।