SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायांmmmmm सुप्राप्याः सुलभास्त्ववार्य विषयाश्चाबालगोपालकैः विख्याताः पृथिवीषु ताम्रखनयो वैराटकट याश्रिताः ॥ १६॥ रत्नान्येव चतुर्दशेति नियमस्तत्रास्ति नात्रेति यद्यत्रास्तां गजवाजिराजितरथा योषित्सहस्त्राणि च । सिद्धयन्तीह पदे पदेऽनवरतं धर्मार्थकामादयो हेतुश्चाप्यपवर्गसंज्ञकगतेः सम्पद्यते प्राणिनाम् ॥ १७ ॥ धार्यन्ते शिरसीव दोमनिवहा मात्राङ्कमुद्रान्विता वैराटे घटिताः पयोधिवलयादर्वागटन्तः क्रमात् । नोल्लंघ्या जगतीह सर्व पतेश्चाज्ञा इवोल्लेखिता न्यायादागतमेतदेव नियमात्सलाध्यतां तत्समः ।। १८ ।। हस्त्यश्वपादातिरथाः प्रकामं चमूरिवाभान्ति यथोपमानम् । यत्रानिशं संप्रति वर्तमानाः साम्राज्यभाजोस्य किमस्ति शेषः ॥ १९ ॥ भटाः प्रचारोद्भटसौष्ठवोत्कटाः करे ललज्जिह्वयमासिधारिणः । इतस्ततोऽटन्ति रणे समुत्सुका __ यदत्र सम्राट् स समर्थितोऽर्थतः ॥ २० ॥ प्राकारो वलयाकृतिः परिलसन्नानाश्मनिर्मापितो वैराटं प्रविवेष्टय भाति परतः सर्वान्यचक्रोज्झितम् । मध्याह्ने किल दृष्टनष्ट इव यद्भास्वानिहा_लिहि तन्मन्ये परिवेष एष शशिना सेवाकृते प्रेक्षितः ॥ २१ ॥ उपर्युपरि शालमशेषतः क्रमात् पुरःस्थिताः कंगुडसंज्ञया मताः । मन्ये नु वैराटनृपस्य नेमे रारा दरिद्रारिविनाशनाय ॥ २२ ॥ १ "क', "ख" पुस्तकयोः “सार्वभौमस्याज्ञा” इति पाठः । २ आकाशस्पृशि ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy