________________
लाटीसंहितायांmmmmm सुप्राप्याः सुलभास्त्ववार्य विषयाश्चाबालगोपालकैः विख्याताः पृथिवीषु ताम्रखनयो वैराटकट याश्रिताः ॥ १६॥ रत्नान्येव चतुर्दशेति नियमस्तत्रास्ति नात्रेति यद्यत्रास्तां गजवाजिराजितरथा योषित्सहस्त्राणि च । सिद्धयन्तीह पदे पदेऽनवरतं धर्मार्थकामादयो हेतुश्चाप्यपवर्गसंज्ञकगतेः सम्पद्यते प्राणिनाम् ॥ १७ ॥ धार्यन्ते शिरसीव दोमनिवहा मात्राङ्कमुद्रान्विता वैराटे घटिताः पयोधिवलयादर्वागटन्तः क्रमात् । नोल्लंघ्या जगतीह सर्व पतेश्चाज्ञा इवोल्लेखिता न्यायादागतमेतदेव नियमात्सलाध्यतां तत्समः ।। १८ ।।
हस्त्यश्वपादातिरथाः प्रकामं
चमूरिवाभान्ति यथोपमानम् । यत्रानिशं संप्रति वर्तमानाः
साम्राज्यभाजोस्य किमस्ति शेषः ॥ १९ ॥ भटाः प्रचारोद्भटसौष्ठवोत्कटाः
करे ललज्जिह्वयमासिधारिणः । इतस्ततोऽटन्ति रणे समुत्सुका
__ यदत्र सम्राट् स समर्थितोऽर्थतः ॥ २० ॥ प्राकारो वलयाकृतिः परिलसन्नानाश्मनिर्मापितो वैराटं प्रविवेष्टय भाति परतः सर्वान्यचक्रोज्झितम् । मध्याह्ने किल दृष्टनष्ट इव यद्भास्वानिहा_लिहि तन्मन्ये परिवेष एष शशिना सेवाकृते प्रेक्षितः ॥ २१ ॥
उपर्युपरि शालमशेषतः क्रमात्
पुरःस्थिताः कंगुडसंज्ञया मताः । मन्ये नु वैराटनृपस्य नेमे
रारा दरिद्रारिविनाशनाय ॥ २२ ॥ १ "क', "ख" पुस्तकयोः “सार्वभौमस्याज्ञा” इति पाठः । २ आकाशस्पृशि ।