________________
कथामुखवर्णनम् ।
तत्रास्ति देशो मगधाभिधेयो
मध्ये यथाङ्गस्य मुखं सुवृत्तम् । नानापगाकाननभूधराणा
मालीभिरालिङ्गितविग्रहोऽसौ ॥ १०॥ सन्त्यत्र केचिनगराधिपास्ते
वक्तुं क्षमो ज्ञोऽपि न यन्महत्त्वम् । वैराटनामा किल तत्समोपि
चक्रीव दृष्टः कियदद्भुतश्रीः ॥ ११ ॥ इयन्महीमन्यनगैरनाक्ता
मृगँ विमुक्तानतिवृत्तिहेतोः - स्थानोपविष्टं यमुपेत्य चक्रा
कारा स्थितासीदिव भूभृदाली ॥ १२ ॥ विलोक्य दंड्यानिव दूरवर्तिनः .. ____खनित्रछिन्नानपरांश्च भूभृतः । अमी विदग्धाः समुपासते पुरं
विराटसंज्ञं कृतमण्डलच्छलात् ॥ १३ ॥ पुष्पाणां वाटिकाभ्यः प्रचलितमरुतोत्थापितो यः परागः पुजीभूतोद्रिसङ्गान्नभसि परिगतः, शारदीमभ्रशोभाम् । अर्वाक् पौराङ्गनाभिः प्रशमलवमितः कुंकुमाढ्यद्रवाद्यैरूई वैराटसम्राडिव शिरसि वलादातपत्रं निदध्यौ ॥ १४ ॥
यदभ्रमभ्रंलिहसौधमण्डली ___शिरःस्थितस्तम्भनियंत्रिताभिः । अयं पताकाभिरुपास्यमानो.
रराज सम्राडिव चामरौधैः ॥ १५ ॥. विद्यन्ते निधयोऽप्यनादिनिधना नातीव दूरेप्यथो नान्यारात्तु तदंघ्रिपादपुरतः भूमौ लुठन्यो नव । १ ख पुस्तके "नगराभिधाः” इति पाठः। २ ख पुस्तके "नवा" इति पाठः ।