SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् । तत्रास्ति देशो मगधाभिधेयो मध्ये यथाङ्गस्य मुखं सुवृत्तम् । नानापगाकाननभूधराणा मालीभिरालिङ्गितविग्रहोऽसौ ॥ १०॥ सन्त्यत्र केचिनगराधिपास्ते वक्तुं क्षमो ज्ञोऽपि न यन्महत्त्वम् । वैराटनामा किल तत्समोपि चक्रीव दृष्टः कियदद्भुतश्रीः ॥ ११ ॥ इयन्महीमन्यनगैरनाक्ता मृगँ विमुक्तानतिवृत्तिहेतोः - स्थानोपविष्टं यमुपेत्य चक्रा कारा स्थितासीदिव भूभृदाली ॥ १२ ॥ विलोक्य दंड्यानिव दूरवर्तिनः .. ____खनित्रछिन्नानपरांश्च भूभृतः । अमी विदग्धाः समुपासते पुरं विराटसंज्ञं कृतमण्डलच्छलात् ॥ १३ ॥ पुष्पाणां वाटिकाभ्यः प्रचलितमरुतोत्थापितो यः परागः पुजीभूतोद्रिसङ्गान्नभसि परिगतः, शारदीमभ्रशोभाम् । अर्वाक् पौराङ्गनाभिः प्रशमलवमितः कुंकुमाढ्यद्रवाद्यैरूई वैराटसम्राडिव शिरसि वलादातपत्रं निदध्यौ ॥ १४ ॥ यदभ्रमभ्रंलिहसौधमण्डली ___शिरःस्थितस्तम्भनियंत्रिताभिः । अयं पताकाभिरुपास्यमानो. रराज सम्राडिव चामरौधैः ॥ १५ ॥. विद्यन्ते निधयोऽप्यनादिनिधना नातीव दूरेप्यथो नान्यारात्तु तदंघ्रिपादपुरतः भूमौ लुठन्यो नव । १ ख पुस्तके "नगराभिधाः” इति पाठः। २ ख पुस्तके "नवा" इति पाठः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy