SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागाय नमः। श्रीस्याद्वादानवद्यपद्यगद्यविद्याविशारदविद्वन्मणि राजमल्लविरचिता लाटीसंहिता । प्रथमः सर्गः। ज्ञानानन्दात्मानं नमामि तीर्थंकरं महावीरम् ।। यञ्चिति विश्वमशेष व्यदीपि नक्षत्रमेकमिव नभसि ॥ १ ॥ नमामि शेषानपि तीर्थनायका ननन्तबोधादिचतुष्टयात्मनः । स्मृतं यदीयं किल नाम भेषजं भवेद्धि विघ्नौघगदोपशान्तये ॥२॥ प्रदुष्टकर्माष्टकविप्रमुक्तकां स्तदत्यये चाष्टगुणान्वितानिह । समाश्रये सिद्धगणानपि स्फुटं सिद्धेः पथस्तत्पदमिच्छतां नृणाम् ॥ ३॥ १ यस्य महावीरस्य । २ ज्ञाने । ३ नाशे ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy