SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां mmmmmmmmmmw vvvvvvvvvvvvvvvvvvvvvvv नराणां गोमहिष्यादितिरश्चां वा प्रमादतः । तृणाद्यन्नादिपातानां निरोधो व्रतदोषकृत् ॥ २७१ ॥ बहुप्रलपितेनालं ज्ञेयं तात्पर्यमात्रतः । सा क्रिया नैव कर्तव्या यथा त्रसबधो भवेत् ॥ २७२ ॥ इत्युक्तमात्रदिग्मानं सागाराहमणुव्रतम् । त्रसहिंसापरित्यागलक्षणं विश्वसाक्षिभिः ।। २७३ ॥ इति श्रीस्याद्वादानवद्यगद्यपद्यविद्याविशारद विद्वन्मणिराजमल्ल विरचितायां श्रावकाचारापरनाम लाटीसंहितायां साधुश्री दूदात्मज फामन मनःसरोजारविन्दविकाशनकमार्तण्डमण्डलायमानायां त्रसहिंसापरित्याग प्रथमाणुव्रत वर्णनो नाम पञ्चमः सर्गः । अथ षष्ठः सर्गः। त्रसहिंसापरित्यागलक्षणं यदणुव्रतम् । साधुदूदाङ्गजोदामफामनाख्यं पुनातु तत् ।। १ ।। इत्याशीर्वादः । अथमृषापरित्यागलक्षणं व्रतमुच्यते । सर्वतस्तन्मुनीनां स्यादेशतो वेश्मवासिनाम् ॥१॥ ग्राह्या तत्रानुवृत्तिः सा प्राग्वदत्रापि धीधनैः । प्रोक्तमसदभिधानमनृतं सूत्रकारकैः ॥ २॥ असदिति हिंसाकरमभिधानं स्याद्भाषणम् । शब्दानामनेकार्थत्वाद्गतिश्चानुसारिणी ।। ३ ॥ नात्रासदिति शब्देन मृषामात्रं समस्यते । साकारमन्त्रभेदादौ सूनृतत्वानुषङ्गतः ॥ ४ ॥ देशतो विरतिस्तत्र सूत्रमित्यनुवर्तते । त्रसबाधाकरं तस्माद्वचो वाच्यं न धीमता ॥ ५॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy