________________
प्रथमाणुव्रतवर्णनम् ।
चक्रित्वं सन्नृपत्वं वा नहि पुण्याहते कचित् । अकस्मादबलालाभो धनलाभोप्यचिन्तनात् ॥ ५० ॥ ऐश्वर्यं च महत्त्वं च सौहार्द सर्वमान्यता। पुण्यं विना न कस्यापि विद्याविज्ञानकौशलम् ।। ५१ ॥ अथ किं बहुनोक्न त्रैलोक्येपि च यत्सुखम् । पुण्यायत्तं हि तत्सर्वं किश्चित्पुण्यं विना नहि ।। ५२ ॥ तत्प्रसीदाधुना प्राज्ञ ! मद्वचः श्रृणु फामन । सर्वामयविनाशाय पिब पुण्यरसायनम् ॥ ५३॥ . प्रोवाच फामनो नाना श्रावक; सर्वशास्त्रवित् । पुण्यहेतौ परिज्ञाते तत्कर्तुमपि चोत्सहेत् ।। ५४ ॥ श्रृणु श्रावक ! पुण्यस्य कारणं वच्मि साम्प्रतम् । देशतो विरतिर्नाम्नाणुव्रतं सर्वतो महत् ॥ ५५ ॥ ननु विरतिशब्दोपि साकांक्षो नतवाचकः । केभ्यश्च कियन्मात्रेभ्यः कतिभ्यः सा वदाद्य नः ॥ ५६ ॥ हिंसायाः विरतिः प्रोक्ता तथा चानृत्यभाषणात् । चौर्वाद्विरतिःख्याता स्यादब्रह्मपरिग्रहात् ॥ ५७ ॥ एभ्यो देशतो विरतिहियोग्यमणुव्रतम् । सर्वतो विरतिर्नाम मुनियोग्यं महाव्रतम् ॥ ५८ ॥ ननु हिंसात्वं किं नाम का नाम विरतिस्ततः । किं देशत्वं यथाम्नायाब्रूहि मे वदतां वर ।। ५९ ॥ . हिंसा प्रमत्तयोगाद्वै यत्प्राणव्यपरोपणम् । लक्षणाल्लक्षिता सूत्रे लक्षशः पूर्वसूरिभिः ।। ६०॥ प्राणाः पञ्चेन्द्रियाणीह वाग्मनोङ्गबलत्रयम् ।। निःश्वासोच्छाससंज्ञः स्यादायुरेकं दशेति च ॥ ६१ ॥ १ पुण्याधीनम् ।
६ ला. सं.