________________
लाटीसंहितायां -..
सम्यग्दृशाऽथ मिथ्यात्वशालिनाप्यथशक्तितः । अभव्येनापि भव्येन कर्तव्यं व्रतमुत्तमम् ॥ ३७ ॥ यतः पुण्यक्रिया साध्वी कापि नास्तीह निष्फला । यथापात्रं यथायोग्यं स्वर्गभोगादिसत्फला ॥ ३८ ॥ पारंपर्येण केषांचिदपवर्गीय सत्क्रिया । पचानुत्तरविमाने मुद्दे ग्रैवेयकादिषु ।। ३९ ।। केषांचित्कल्पवासादिश्रेयसे सागरावधि | भावनादित्रयेषूच्चैः सुधापानाय जायते ।। ४० ।। मानुषाणां च केषाञ्चित्तीर्थङ्करपदाप्तये । चक्रित्वायर्द्धचत्रित्वपदसंप्राप्तिहेतवे ।। ४१ ॥ उत्तमभोगभूषूच्चैः सुखं कल्पतरूद्भवम् । एतत्सर्वमहं मन्ये श्रेयसः फलितं महत् ॥ ४२ ॥ सत्कुले जन्म दीर्घायुर्व पुर्गाढं निरामयम् । गृहे सम्पदपर्यन्ता पुण्यस्यैतत्फलं विदुः ॥ ४३ ॥ साध्वी भार्या कुलोत्पन्ना भर्तुश्छन्दानुगामिनी । सूनवः पितुराज्ञायाः मनागचलिताशयाः ॥ ४४ ॥ सधर्मभ्रातृवर्गाश्च सानुकूलाः सुसंहताः । स्निग्धाश्वानुचरा यावदेतत्पुण्यफलं जगुः ॥ ४५ ॥ जैनधर्मे प्रतीतिश्च संयमे शुभभावना । ज्ञानशक्तिश्च सूत्रार्थे गुरवश्चोपदेशकाः || ४६ ॥ सधर्मिणः सहायाश्च स्पष्टाक्षरं वाक्पाटवम् । सौष्ठवं चक्षुरादीनां मनीषा प्रतिभान्विता ॥ ४७ ॥ सुयशः सर्वलोकेस्मिन् शरदिन्दुसमप्रभम् । शासनं स्यादनुल्लंघ्यं पुण्यभाजां न संशयः ॥ ४८ ॥ विजयः स्यादरिध्वंसात्प्रतापस्तच्छिरोनतिः । दण्डाकर्षोऽप्यरिभ्यश्च सर्वं सत्पुण्यपाकतः ॥ ४९ ॥ १ 'ख' पुस्तके “ विमानेषु " इत्ययिपाठः ।
८०