________________
आत्मानुशासनम् ।
इति कृतधियः कृच्छारम्भश्चरन्ति निरन्तरं चिरपरिचिते देहेऽप्यस्मिन्नतीव गतस्पृहाः ॥ २५२ ॥ क्षीरनीरवदभेदरूपतस्तिष्ठतोरपि च देहदेहिनोः । भेद एव यदि भेदवत्स्वलं बाह्यवस्तुषु वदात्र का कथा ॥२५३॥ तप्तोऽहं देहसंयोगाजलं वानलसंगमात् । इह देहं परित्यज्य शीतीभूताः शिवैषिणः ॥ २५४ ॥ अनादिचयसंबद्धो महामोहो हृदि स्थितः। सम्यग्योगेन यैर्वान्तस्तेषामूर्ख विशुद्ध्यति ॥ २५५ ॥ एकैश्वर्यामिकतामभिमतावाप्ति शरीरच्युति दुःखं दुष्कृतनिष्कृति सुखमलं संसारसौख्यासनम् । सर्वत्यागमहोत्सवव्यतिकरं प्राणन्ययं पश्यताम् किं तद्यन्नसुखाय तेन सुखिनः सत्यं सदा साधकः॥२५६॥ आकृप्योग्रतपोबलैरुदयगो (ग) पुच्छं यदानीयतं तत्कर्म स्वयमागतं यदि विदः को नाम खेदस्ततः। यातव्यो विजिगीषुगा यदि भवेदारम्भकोऽरिः स्वयं वृद्धिः प्रत्युत ने तुरप्रतिहता तद्विग्रहे कः क्षयः ॥ २५७ ॥ एकाकित्वप्रतिज्ञाः सकलमपि समुत्सृज्य सर्व सहत्वात् भ्रान्त्याचिन्त्याः सहायं तनुमिव सहसालोच्य किंचित्सलज्जाः। सजीभूताः स्वकार्ये तदपगमविधि बद्धपल्यबन्धाः ध्यायन्ति ध्वस्तमोहा गिरिगहनगुहा गुह्यगेहे नृसिंहाः।।२५८ येषां भूषणमङ्गसंगतरजः स्थानं शिलायास्तलम् शय्या शर्करिला मही सुविहितं गेहं गुहा द्वीपिनाम् । आत्मात्मीयविकल्पवीतमतयस्त्रुट्यत्तमोग्रन्थयस्ते नो ज्ञानधना मनांसि पुनता मुक्तिस्पृहा निस्पृहाः॥२५९॥