________________
८६
प्रथम गुच्छक ।
मामन्यमन्यं मां मत्त्वा भ्रान्तो भ्रान्तो भवार्णवे । नान्योऽहमेवाहमन्योऽन्योऽन्योऽहमस्ति न ॥ २४३ ॥ बन्धो जन्मनि येन येन निषिडं निष्पादितो वस्तुना बाह्यार्थी करतेः पुरापरिणतप्रज्ञात्मनः साम्प्रतम् । तत्तत्तन्निर्धनाय साधनमभूद्वैराग्यकाष्टास्पृशो दुर्बोधं हि तदन्यदेव विदुषामप्राकृतं कौशलम् ॥ २४४ ॥ अधिकः क्वचिदाश्लेषः क्वचिद्धीनः क्वचित्समः । क्वचिद्विश्लेष एवायं बन्धमोक्षक्रमो मतः ॥ २४५ ॥ यस्य पुण्यं च पापं च निष्फलं गलति स्वयम् । स योगी तस्य निर्वाणं न तस्य पुनरास्त्रवः ॥ २४६ ॥ महातपस्तडागस्य संभृतस्य गुणाम्भसा । मर्यादा पालिबन्धेऽल्पामप्युपेक्षिष्ट माक्षतिम् ॥ २४७ ॥ दृढगुप्तिकपाटसंवृतिधृतिभित्तिर्मतिपादसंभृतिः । यतिरल्पमपि प्रपद्य रन्ध्रं कुटिलैर्विक्रियते गृहाकृतिः॥२४८॥ स्वान्दोषान्हन्तुमुद्युक्तस्तपोभिरतिदुर्द्धरैः । तानेष पोषयन्यज्ञः परदोषकथाशनैः ॥ २४९ ॥ दोषः सर्वगुणाकरस्य महतो देवानुरोधात्क्वचिद्यातो यद्यपि चन्द्रलाञ्छनसमस्तं द्रष्टुमन्धोऽप्यलम् । दृष्टाप्नोति न तावदस्य पदवीमिन्दोः कलङ्क जगद्विश्वं पश्यति तत्प्रभाप्रकटितं किं कोऽप्यगात्तत्पदम् ॥ २५० ॥ यद्यदाचरितं पूर्व तत्तदज्ञानचेष्टितम् । उत्तरोत्तरविज्ञानाद्योगिनः प्रतिभासते ॥ २५१ ॥ अपि सुतपसामाशावल्लीशिखा तरुणायते भवति हि मनोमूले यावन्ममत्व जलाईता |