________________
to
स्तोत्र--संग्रह। क्रमेण विलयावधिस्थिरतपोविशेषैरिदं कदर्थय शारीरकरिपुमिषाद्य हस्तागतम् ॥१६॥ श्रादौ तनोर्जननमंत्र हतेन्द्रियाणि ... कादन्ति तानि विषयान् विषमाश्च मानः । हानिप्रयासभयपापकुयोनिदाः स्यु. मलं ततस्तनुरनर्थपरम्पराणाम् ॥१६५॥ शरीरमपि पुष्णन्ति सेवन्ते विषयानपि । नास्त्यहो दुष्करं नृणां विषाद्वाञ्छन्ति जीवितम् ॥१६॥ इतस्ततश्च त्रस्यन्तो विभावा यथा मुगाः। वनाद्विशन्त्युपग्रामं कलौ कष्टं तपस्विनः ॥१६॥ घरं गार्हस्थ्यमेवाद्य तपसोभाविजन्मनः । सुस्त्रोकटाक्षलुण्टाकैलुप्तवैराग्यसंपदः ॥१६॥ स्वार्थभ्रंशं त्वमविगणयंस्त्यक्तलज्जाभिमानः संप्राप्तोऽस्मिन् परिभवशतैर्दुःखमेतत्कलत्रं । नान्वेति त्वां पदमपि पदाद्विालुब्धोऽसि भूयः सख्यं साधो यदि हि मतिमान्मानहीविग्रहेण ॥१६॥ न कोऽप्यन्योऽन्येन व्रजति समवायं गुणवता गुणी केनापि त्वं समुपगतवान् रूपिभिरसौ। न ते रूपं ते यानुपव्रजसि तेषां गतमतिस्ततश्छेद्यो भेद्यो भवसि भवदुःखे भववने ॥२००॥ माता जातिः पिता मृत्युराधिन्याधी सहोद्गती। प्रान्ते जन्तोर्जरा मित्रं तथाप्याशा शरीरकं ॥२०१॥ शुद्धोऽप्यशेषविषयावगमोऽप्यमूर्तोप्यात्मन् त्वमप्यतितरामशुचीकृतोऽसि ।