SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 8 प्रात्मानुशासनम् । मृत्योमृत्यवन्तरप्राप्तिरुत्पत्तिरिह देहिनाम् । तत्र प्रमुदितान्मन्ये पाश्चात्ये पक्षपातिनः ॥१८॥ अधीत्य सकलं श्रुतं चिरमुपास्य घोरं तपो। यदीच्छसि फलं तयोरिह हि लाभपूजादिकम् छिनत्सि सुतपस्तरोः प्रसवमेव शून्याशयः।" कथं समुपलप्स्यसे सुरसमस्य पक्कं फलम् ॥१६॥ तथा श्रुतमधाव शश्वदिहलोकपंक्तिं विना शरीरमपि शोषय प्रथितकायसंक्लेशनैः। कषायविषयद्विषो विजयसे यथा दुर्जयान् शमं हि फलमामनन्ति मुनयस्तपःशास्त्रयोः ॥१६॥ दृष्टा जनं व्रजसि किं विषयाभिलाषं स्वल्पोप्यसौ तव महजनयत्यनर्थम् । स्नेहाद्युपक्रमजुषो हि यथातुरस्य दोषो निषिद्धचरणं न तथेतरस्य ॥१६॥ अहितविहितप्रीतिः प्रीतं कलत्रमरि स्वयं सकृदपकृतं श्रुत्वा सद्यो जहाति जनोप्ययम् । स्वहितनिरतः साक्षाहोषं समीक्ष्य भवे भवे विषयविषवद्रासापासं कथं कुरुते बुधः ॥१२॥ प्रात्मन्नात्मविलोपनात्मवरितैरासीहरात्मा चिरं स्वात्मास्याः सकलात्मनीनचरितैरात्मीकृतैरात्मनः । आत्मेत्यां परमात्मतां प्रतिपतयत्यात्मविद्यात्मकः स्वात्मोऽत्थात्मसुखोनिषोदसि लसन्नध्यात्ममध्यात्मना१६३ अनेन सुविरं पुरा त्वमिह दासवद्वाहित. स्ततोऽनशनसामिभकरसवर्ननादिकमैः।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy