SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७८ स्तोत्र संग्रह । मुहुः प्रसाय्यं सज्ज्ञानं पश्यन् भावान् यथास्थिताम् । प्रीत्यप्रीती निराकृत्य ध्यायेदध्यात्मविन्मुनिः ॥ १७७॥ वेनोद्वेष्टने यावत्तावद्भ्रान्तिर्भवार्णवे । श्रावृत्तिपरिवृत्ताभ्यां जन्तार्मन्थानुकारिणः || १७ ||, मुच्यमानेन पाशेन भ्रान्तिर्वन्धश्च मन्थवत् । जन्तौस्तथासौ मोक्तव्यो येनाभ्रान्तिरबन्धनम् ॥ १७६ ॥ रागद्वेष कृताभ्यां जन्तोर्बन्धः प्रवृत्यवृत्तिभ्याम् । तत्रज्ञानकृताभ्यां ताभ्यामेवेदयते मोक्षः || १८०॥ द्वेषानुरागबुद्धिगुणदोषकृता करोति खलु पापम् । तद्विपरीता पुण्यं तदुभयरहिता तयोर्मोक्षम् ॥ १८२ ॥ मोहवोजाद्र विद्वेषौ बीजानू मूलाङ्कराविव । तस्माज्ज्ञानाग्निना दाह्यं तदेतौ निर्दिधिक्षुणा ॥ १८२ ॥ पुराणो ग्रहदोषोत्थो गम्भीरः सगतिः श्वरुक् । त्याग जात्यादिना मोहवणः शुद्धयति रोहति ॥ १८३॥ सुहृदः सुखयन्तः स्युर्दुःखयन्ता यदि द्विषः । सुपि कथं शोच्या द्विषो दुःखयितुं मृताः ॥ १८४ ॥ अपरमरणे मत्वात्मीयानलङ्घयतमे रुदन् । विलपतितरां स्वस्मिन् मृत्बौ तथास्य जडात्मनः ॥ विभयमरणे भूयः साध्यं यशः परजन्म वा । कथमिति सुधीः शोकं कुय्यन्मृतेऽपि न केनचित् ॥ २८५॥ हानेः शोकस्ततो दुःखं लाभाद्रागस्ततः सुखम् । तेन हानावशोकः सन् सुखी स्यात् सर्वदा सुधीः ॥ १८५ ॥ सुखी सुखमिहान्यत्र दुःखी दुःखं समश्नुते । सुखं सकतसंन्यासो दुःखं तस्य विपर्म्यषः ॥ १८७॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy