SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 195 . आत्मानुशासनम् । पीत्वामृतं यदि वमन्ति विसृष्टपुण्या: संप्राप्य संयमनिधि यदि च त्यजन्ति ॥१६॥ इह विनिहितबहारम्भबाह्योरशत्रो. रपचितनिजशक्त परः कोन्य पाया। प्रशनशयनयानस्थामदत्तावधान कुरु तव परिरक्षामान्तरान् हन्तुकामः ॥१६६।। अनेकान्सात्मार्थप्रसवफलभारातिविनते घचः पर्णाकीर्णे विपुलनयशाखांशतयुते । समुत्तुङ्गे सम्यक प्रततमतिमूले प्रतिदिनं श्रुतस्कन्धे धीमान् रमयतु मनोमर्कटममुम् ॥१७॥ तदेव तदतद्रूपं प्राप्नुवन्न विरंस्यति । 'इति विश्वमनाद्यन्तं चिन्तयेद्विश्ववित्सदा ॥१७॥ एकमेकक्षणे सिद्धं ध्रौव्योत्पत्तिव्ययात्मकम् । अबाधितान्येतत्प्रत्ययान्यथानुपपत्तितः ॥१७२॥ न स्थास्नु न क्षणविनाशि न बोधमात्रं नाभावमप्रतिहतप्रतिभासरोधात् । तत्त्वं प्रतिक्षणभवत्तदतरस्वरूप. माद्यन्तहीनमखिलं च तथा यथै कम् ॥१७॥ . ज्ञानस्वभावः स्यादात्मा खभावावाप्तिरच्युतिः । तस्मादच्युतिमाकांक्षन् भावयेज ज्ञानभावनाम् ॥१७४॥ ज्ञानमेव फलं शाने ननु श्लाघ्यमनश्वरम् । अहो मोहस्य माहात्म्यमन्यदप्यत्र मृग्यते ॥१५॥ शास्त्राग्नी मणिवद्भयो विशुद्धो भाति निर्वृतः। अङ्गारवत् खलो दीप्तो मली वा भस्म बा भवेत् ॥१७६॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy