SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ $$ स्तोत्र संग्रह | श्राम सहजं तव त्रिजगतीवीधाधिपत्यं तथा aौख्यं चात्मसमुद्भवं विनिहतं निर्मूलतः कर्मणा । दैन्यास द्विहितैस्त्वमिन्द्रियसुखैः सन्तृप्य से निस्त्रपः स त्वं यश्चिरयातनाकदशनैर्बद्ध स्थितिस्तुष्यसि ॥ १६० ॥ तृष्णा भोगेषु चेद्भितो सहस्वाल्पं खरेच ते । प्रतीक्ष्य पाकं किं पीत्वा पेया भुक्तिं विनाशयेः ॥ १६१७ निर्धनत्वं धनं येषां मृत्युरेव हि जीवितम् । किं करोति विश्विस्तेषां सतां ज्ञानैकचक्षुषाम् ॥ १६२ ॥ जीविताशा धनाशा च येषां तेषां विधिर्विधिः । किं करोति विधिस्तेषां येषामाशा निराशता ॥ १६३ ॥ परां कोटिं समारूढ़ो द्वावेव स्तुतिनिन्द्रयोः । यस्त्यजेरुपसे चक्रं यस्तपोषियाशया ॥ १६४॥ त्यजतु तपसे चक्रं चकी यतस्तपसः फलं सुखमनुपमं स्वो (त्थं नित्यं ततो न तदद्भुतम् । इदमिह महदिचत्रं यत्तद्विषं विषयात्मकं पुनरपि सुधीस्त्यक्तं भोक्तुं जहाति महत्तपः ॥ १६५ ॥ शय्यातलादपि तु कोपि भयं प्रप्राता तुङ्गात्ततः खलु विलोक्य किलात्मपीडाम् । चित्रं त्रिलोकशिखरादपि दूरतुङ्गाः श्रीमान्खयं न तपसः पतनाद्विभेति ॥ १६६ ॥ विशुद्धयति दुराचारः सर्वोऽपि तपसा ध्रुवम् । करोति मलिनं तच किल सर्वाधरोऽपरः ॥ १६७॥ सन्त्येव कौतुकशतानि जगत्सु क्रिस्तु विस्मापकं तदुलमेतदिह द्वयं नः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy