________________
- प्रात्मानुशासनम् । . ७५ गेहं गुहा परिदधासि दिशो विहाय संयानमिष्टमशनं तपसा भिवृद्धिः । प्राप्तागमार्थ तव सन्ति गुणाः कलंत्रमप्रार्थ्यवृत्तिरसिं यासि वृथैव याचाम् ॥१५१॥ परमाणोः परं नाल्पं नमसो न महत्परम् । इति ध्रुवन् किमद्रातीम्निमौं दीनाभिमानिनौ ॥१५२॥ याचितुर्गौरवं दातुर्मन्ये संक्रान्तमन्यथा। तदवस्थौ कथं स्यातामेतो गुरुलघू तदा ॥१५३॥ . अधो जिघृक्षवो यान्ति यान्त्यूर्ध्वमजिघृत्तवः । इति स्पष्टं वदन्तो वा मामोन्नामौ तुलान्तयोः ॥१५॥ सस्वमाशासते सर्वे न खं तत्सर्वा यत् । अर्थिवैमुख्यसंपादि सखत्वाग्निःस्वता वरम् ॥१५५।। आशाखनिरतीवाभूदगाधा निधिभिश्च या। सापि येन समीभूता तत्ते मानधनं धनम् ॥१५६॥ प्राशाखनिरगाधेयमधकृतजगत्रया । उत्सर्योत्सर्ग्य तत्रस्थानहो सद्भिः समोकृता ॥१५७॥ विहितविधिना देहस्थित्यै तस्युपबृंहबनशनमपरैर्भक्त्या दत्तं वचित् कियदिच्छति । सदपि नितरां लज्जाहेतुः किलास्य महात्मनः कथमयमहो गृह्णात्यन्यान रिग्रहदुर्ग्रहान् ॥१५॥ दातारो गृहचारिणः किल धनं देयं तदत्राशनं गृह्णन्तः स्वशरीरतापि विरताः सर्वोपकारेच्छया। लषैव मनस्विनां ननु पुनः कृत्वा कथं तत्फलं रागद्वेषवशाभवन्ति तदिदं चक्रेश्वरत्वं कलेः ॥१५॥