________________
स्तोत्र-संग्रह। गुणागुणविवकिमिर्विहितमप्यलं दूषणं भवेत्सदुपदेशवन्मतिमतामतिप्रीतये । कृतं किमपि धाष्टर्यतः स्तवनमप्यतीर्थोषितैन तोषयति तन्मनांसि खलु कष्टमज्ञानता ॥१४॥ त्यक्तहेत्वन्तरापेक्षौ गुणदोषनिबन्धनौ। . यस्यादानपरित्यागौ स एवं विदुषां वरः ॥१४॥ हितं हित्वाहिते स्थित्वा दुर्थीखायसे भृशम् । विपर्यायें तयोरेंधि त्वं सुखायिष्यसे सुधीः ॥१४६॥ इमे दोषास्तेषां प्रभवनममीभ्यो नियमितो गुणाश्चैते तेषामपि भवनमेतेभ्य इति यः। ध्यजस्त्याज्यान हेतून् झटिति हितहेतून् प्रतिभजन स विद्वान् सवृत्ता स हि स हि निधिः सौख्ययशसो:१४७ साधारणौ सकलजन्तुषु वृद्धिनाशी जन्मान्तरार्जितशुभकर्मयोगात् । धीमान्स यः सुगतिसाधन वृद्धिनाशस्तद्वयत्यवाद्विगतधीरपरो भ्यधायि ॥१४॥ कलौ दण्डो नीतिः स च नृपतिभिस्ते नृपतयों नयन्त्यर्थाथं ते न च धनमदोस्त्याश्रमवताम् । मतानामाचार्या न हि मतिरता साधुचरिता स्तंपस्तेषु श्रीमम्मणये इच जाताः प्रविरल्यः ॥१४६।। एते ते मुनिमानिनः कवलिताः कान्ताकटाक्षेतणे रङ्गालग्नशरावसम्नहरिणप्रख्या भ्रमन्त्याकुलाः । सम्धत्तु विषयाटवीस्थलतले खान्क्वाप्यहो न क्षमा मानाजोन्मरुदाहताम्रवपतैः संसर्गमेभिर्भवान् ॥१५०॥