SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ · स्तोत्र संग्रह। पापिष्ठैर्जगती विधीतमभितः प्रज्वाल्य रागानलं क्रुद्धैरिन्द्रियलुब्धकैर्भयपदैः संत्रासिता सर्वतः । हन्तैते शरणैषियोजनमृगाः स्त्रीछमना निम्मितम् घातस्थानमुपाश्रयन्ति मदनव्याधाधिपस्याकुलाः ॥१३॥ अपत्रपतपोऽग्निना भयजुगुप्सयोरास्पदं शरीरमिदमद्धदग्धशववम्न किं पश्यसि। वृथा व्रजसि किं रतिं ननु न भीषयस्यातुरो निसर्गतरलाः स्त्रियस्त्वदिह नाः स्फुदं विभ्यति ॥१३॥ उत्तुंगसंगतकुलाचल दुर्गदुरमाराद्वलित्रयसरिद्विषमाक्तारम् । रोमावलीकुसृतिमार्गमनङ्गमूदा . कान्ताकटीविवरमेत्य न केत्र खिन्नाः ॥१३॥ व!गृहं विर्षायणां मदनायुधस्य नाडीव्रणं विषमनिवृतपर्वतस्य । प्रच्छन्न पादुकमनङ्गमहाहिरध्र-- माहुर्बुधा जघनरन्ध्रमदः सुदत्याः ॥१३३॥ अध्यास्यापि तपोवनं बत गरे नारीकटीकोटरे व्याकृष्टा विषयैः पतन्ति करिणः कूटावपाते यथा। प्रोचे प्रीतिकरी जनस्य जननी प्रारजन्मभूमि च यो व्यक्तं तस्य दुरात्मनो दुरुदितैर्मन्ये जगद्वचितम् ॥१३॥ कण्ठस्थः कालकूटोऽपि शम्भोः किमऽपि नाकरोत् । सोपि दन्दह्यते स्त्रीभिः स्त्रियो हि विषमं विषम् ॥१३॥ तव युवतिशरीरे सर्वदोषेकपात्रे रतिरमृतमयूषाद्यर्थसाधतश्वेत्।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy