________________
आत्मानुशासनम् । विधूततमसो रागस्तंपाश्रुतनिबन्धनः । संध्याराग इचार्कस्य जन्तोरभ्युदयाय सः ॥१२३॥ विहाय व्याप्तमालोकं पुरस्कृत्य पुनस्तमः । रविवद्रागमागच्छन् पातालतलमृच्छति ॥१२४॥ झानं यत्र पुरःसरं सहचरी लज्जा तपः संवलम् चारित्रं शिविका निवेशनभुवः स्वर्गा गुणा रक्षकाः । पंथाश्च प्रगुणं शमाम्बुबहुल: छाया दया भावना यानं तन्मुनिमापयेदभिमतं स्थानं विना विप्लवैः ॥१२॥ मिथ्या दृष्टिविषाम्वदन्ति फणिनो दृष्टं तदा सुस्फुट यासामर्द्धविलोकनैरपि जगहन्दह्यते सर्वतः। तास्त्वय्येव विलोमवर्तिनि भृशं भ्राम्यन्ति बद्धक्रुधः स्त्रीरूपेण विषं हि केवलमतस्तदंगोचरं मास्मगाः ॥१२६।। क्रुद्धाः प्रापहरा भवन्ति भुजगा दष्दैव काले क्वचितेषामौषधयश्च सन्ति बहवः सद्याविषव्युच्छिदः । हन्युः स्त्रीभुजगाः पुरेह च मुहुः क्रुद्धाः प्रसन्नास्तथा योगीन्द्रानपि तानिरौषधविषा दृष्टाश्च दष्वापि च ॥१२७॥ पतामुत्तमनायिकामभिजनावां जगत्प्रेयसी मुकिश्रीललनां गुणप्रणयिनी गन्तुं तवेच्छा यदि । तां त्वं संस्कुरु वर्जयाम्यवनितावार्तामपि प्रस्फुट तस्यामेव रतिं तनुष्व नितरां प्रायेण सेाः स्त्रियः ॥१२॥ वचनसलिले हासस्वच्छस्तरङ्गसुखोदरैः घेदनकमलाहोरम्याः स्त्रियः सरसीसमाः। इह हि बहवः प्रास्तप्रज्ञास्तटेऽपि पिपासवोविषयविषमसाहनस्ताः पुनर्न समुद्गताः ॥१२६॥