SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७० स्तोत्र-संग्रह। पुरश्च पुरुषार्थसिद्धिरचिरात् स्वयं यायिनी नरो न रमते कथं तपसि तापसंहारिणि ३११४॥ तपोवल्यां देहः समुपचितपुण्यार्जितफलः शलाट्वग्रे यस्य प्रसव इव कालेन गलितः। व्यशुष्यञ्चायुष्यं सलिलमिव संरक्षितपयः स धन्यः संन्यासाहुतभुजि समाधानचरमम् ॥११॥ अमी प्ररूढ़वैराग्यास्तनुमप्यनुपाल्य यत् । तपस्यन्ति चिरं तद्धि ज्ञातं ज्ञानस्य वैभुवम् ॥११६॥ क्षणार्धपि देहेन साहचर्यं सहेत कः। यदि प्रकोष्टमादाय न स्याद्वोधो निरोधकः ॥११७॥ समस्तं साम्राज्यं तृणमिव परित्यज्य भगवा न्तपस्यन्निर्माणः क्षुधित इव दीनः परगृहान् । किलाटेभिक्षार्थी स्वयमलभमानोऽपि सुचिरं न सोढव्यं किं वा परमिह परैः कार्यवशतः ॥११॥ पुरा गर्भादिन्द्रो मुकुलितकरः किङ्कर इव स्वयं सृष्टा सृष्टः पतिरथनिधीनां निजसुतः । क्षुधित्वा षण्मासान् स किल पुरुरप्याट जगतीमहो केनाप्यस्मिन् विलसितमलंध्यं हतविधेः ॥११॥ प्राक प्रकाशप्रधानः स्यात् प्रदीप इव संयमी । पश्चात्तापप्रकाशाभ्यां भास्वानिव हि भासताम् ॥१२०॥ भूत्वा दीपोपमो धीमान् ज्ञानचारित्रंभास्वरः। स्वमन्यं भासयत्येष प्रोद्धमत्कर्मकजलम् ॥१२॥ अशुभाच्छभमायातः शुद्धः स्यादयमाममात्। रवेरप्राप्तसन्ध्यस्य तमसो न समुद्गमः ॥१२२।।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy