________________
स्तोत्र-संग्रह।
एतावदेव कथितं तव संकलय्य सर्वापदां पदमिदं जननं जनानाम् ॥ ६ER अन्तर्वातं वदनविवरे नुत्तषातः प्रतीच्छन् कायत्तः सुचिरमुरावस्करे द्धागृद्धथा। निष्पन्दात्मा कृमिसहचरो जन्मनि क्लेशभीतो मन्ये जन्मिन्नपि च मरणात्तन्निमित्ताद्विभेषि ॥ ६ ॥ अजाकृपाणीयमनुष्ठितं त्वया विकल्पमुग्धेन भवादितः पुरा। यदत्र किंचित्सुखरूपमाप्यते तदार्य विद्धयन्धकवतीयकम्॥ हाकष्टविष्टवनिताभिरकाण्ड एव चण्डो विखण्डयति पण्डितमानिनोऽपि । पश्याद्भुतं तदपि घोरतया सहन्ते दग्धं तपोऽग्निरमुं न समुत्सहन्ते ॥ १०१ ॥ नर्थिभ्यस्तृणवद्विचिन्त्य विषयान् कश्चिच्छियं दत्तवान् पपां तामवितर्पिणीं विगणयन्नादात्परस्त्यक्तावान् । प्रागेवाकुशलां विमृश्य सुभागोऽप्यन्यो न पर्यग्रहीदेते ते विदितोत्तरोत्तरवराः सर्वोत्तमास्त्यागिनः॥ १०२ ॥ घिरज्य सम्पदः सन्तस्त्यजन्ति किमिहाद्भुतम् । मावमीकि जुगुप्सावान् सुभुक्तमपि भोजनम् ॥१०३॥ श्रियं त्यजन् जडः शोकं विस्मयं सात्त्विकं सताम् । करोति तत्वविञ्चित्रं न शोकं न च विस्मयम् ॥१०४॥ विमृश्योच्चैर्गर्भात् प्रभृति मृतिपर्यंतमखिलम् मुधाप्येतत् क्लेशाशुचिभयनिकाराघबहुलम् । । बुधैस्त्याज्यं त्यागाद्यदि भवति मुक्तिश्च जडधीः स कस्त्यक्तुं नालंखलजनसमायोगसदृशम् ॥१०॥