________________
स्तोत्र-संग्रह। जन्मसन्तानसम्पादि विवाहादिविधायिनः । स्वाः परे स्य सकृत्योराहारियो न परे परे ॥४॥ रे धनेन्धनसंभार प्रक्षिप्याशाहुताशने। ज्वलन्तं मन्यते भ्रान्तः शान्तं संधुतणे क्षणे ॥५॥ पलितच्छ्लेन देहान निर्गच्छति शुद्धिरेव तव बुद्धेः । कथमिव परलोकाथं जरी वराकस्तदा स्मरति ॥६॥ इष्टार्थाद्यदवाप्ततद्भवसुखेक्षाराम्भसि प्रस्फुरन्नानामानस दुःखवाडवशिखासंदीपिताभ्यन्तरे । मृत्यूत्पत्तिजरातरंगचपले संसारघोराणवे मोहग्राह विदारितास्यविवराद्दूरे चरा दुर्लल्भाः ॥८॥ अव्युच्छिन्नैः सुखपरिकरैरोलिता लोलरम्यैः श्यामांगोनां नयनकमलरञ्चिता यौवनान्तम् । धन्योऽसि त्वं यदि तनुरियं लब्धबोधे मृगीभिदग्धारण्यस्थलकमलिनीशङ्कयालोक्यते ते ॥ ८ ॥ बाल्ये वेत्ति न किञ्चिदप्यररिपूर्णाङ्गो हितं वाहितं कामान्धः खलु कामिनीवुमघने भ्राम्यन्वने यौवने । मध्ये वृद्धतृषार्जिजतुं धनुपशुः क्लिश्नासि कृष्यादिभिबुद्धो वा दूर्धमृतः क्व जन्म फलिते धर्मो भवेन्निर्मलः ।।६।। बाल्ये स्मिन यदनेन ते विरचितं स्मर्तुं च तन्नोचितं मध्ये चापि धनार्ज नव्यतिकरैस्तन्नार्पितं यत्त्वयिः । वाक्येप्यभिभूय दन्त दलनाद्यञ्चेष्टितं निष्ठुरम् पश्यायापि विधेशेन चलितुं वञ्छस्यहो दुर्मत ॥ ६ ॥ अश्रोत्रीव तिरस्कृता परतिरस्कारश्रुतीनां श्रुतिः वग्वीक्षितुमतमं तव दशांदृष्यामिवान्धयं गतम् ।