________________
आत्मानुशासनम् । स्फुरन्तं भास्वन्तं किल गिलति हो कष्टमपरं परिप्राप्ते काले विलसितविधेः को हि बलवान् ॥७६॥ उत्पाद्य मोहमद विनमेव विश्वं । वेधाः स्वयं गतघृणष्टमवद्यथेष्टम् । संसारभीकरमहागहनान्तराले हन्ता निवारयतुमत्र हि का समर्थः ॥७॥ कदा कथं कुतः कस्मिन्नित्यतयः खलोऽन्तकः । प्राप्नोत्येव किमित्याध्वं यतध्वं श्रेयसे बुधाः ॥७॥ असामवायिकं नृत्योरेकमालोक्य कंचन । देशं कालं विधि हेतुं निश्चिन्ताः सन्तु जन्तवः ॥७६॥ अपिहितमहाघोरद्वारं न कि नरकापदामुपकृतवतो भूयः किं तेन चेदमपाकरोत् । । कुशलविलयज्वालाजाले कलत्रकलेवरे कथमिव भवानत्र प्रीतः पृथग्जनदुर्लभे ॥०॥ व्यापत्पर्वमयं विरामविरसं मूले योग्योचितं विष्वक नुत्ततपातकुकुथिताधुग्राम्यैः छिद्रितम् । मानुष्यं घुणभक्षितेसुसदृशं नान करम्यं पुननिःसारं परलोकबीजमचिरात्कृत्वेह सारी कुरु ॥१॥ प्रसुप्तो मरणाशङ्का प्रबुद्धो जीवितोत्सवम् । प्रत्यहं जनयत्येष तिष्ठत्काये कियच्चिरम् ॥२॥ सत्यं वदात्र यदि जन्मनि बन्धुकृत्य.. माप्त त्वया किमपि बन्धुजनाद्धितार्थम् । एतावदेव परमस्ति मृतस्य पश्चात् संभूय कायमहिवं तव भस्मयन्ति ॥३॥