SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आत्मानुशासनम् । स्फुरन्तं भास्वन्तं किल गिलति हो कष्टमपरं परिप्राप्ते काले विलसितविधेः को हि बलवान् ॥७६॥ उत्पाद्य मोहमद विनमेव विश्वं । वेधाः स्वयं गतघृणष्टमवद्यथेष्टम् । संसारभीकरमहागहनान्तराले हन्ता निवारयतुमत्र हि का समर्थः ॥७॥ कदा कथं कुतः कस्मिन्नित्यतयः खलोऽन्तकः । प्राप्नोत्येव किमित्याध्वं यतध्वं श्रेयसे बुधाः ॥७॥ असामवायिकं नृत्योरेकमालोक्य कंचन । देशं कालं विधि हेतुं निश्चिन्ताः सन्तु जन्तवः ॥७६॥ अपिहितमहाघोरद्वारं न कि नरकापदामुपकृतवतो भूयः किं तेन चेदमपाकरोत् । । कुशलविलयज्वालाजाले कलत्रकलेवरे कथमिव भवानत्र प्रीतः पृथग्जनदुर्लभे ॥०॥ व्यापत्पर्वमयं विरामविरसं मूले योग्योचितं विष्वक नुत्ततपातकुकुथिताधुग्राम्यैः छिद्रितम् । मानुष्यं घुणभक्षितेसुसदृशं नान करम्यं पुननिःसारं परलोकबीजमचिरात्कृत्वेह सारी कुरु ॥१॥ प्रसुप्तो मरणाशङ्का प्रबुद्धो जीवितोत्सवम् । प्रत्यहं जनयत्येष तिष्ठत्काये कियच्चिरम् ॥२॥ सत्यं वदात्र यदि जन्मनि बन्धुकृत्य.. माप्त त्वया किमपि बन्धुजनाद्धितार्थम् । एतावदेव परमस्ति मृतस्य पश्चात् संभूय कायमहिवं तव भस्मयन्ति ॥३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy