SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ દુષ્ટ स्तोत्र संग्रह । --- विरतिरतुला शास्त्रे चिन्ता तथा करुणापरा मतिरपि सदैकान्तध्वान्त प्रपत्र विभेदिनी । अनशनतपश्चय्य चान्ते यथोक्तविधानतो भवति महतां नाल्पस्येदं फलं तपसो विधेः ॥ ६८ ॥ उपाय कोटिदूरक्षे स्वतस्तत इतोऽन्यतः । सर्वतः पतनःप्राये काये कोऽयं तत्राग्रहः ॥ ६६ ॥ श्रवश्यं नश्वरैरेभिरायुःकायादिभिर्यदि । शाश्वतं पदमायाति मुधा यातमहि ते ॥ ७० ॥ गन्तुमुच्छ्वास निश्वासैरभ्यस्यत्येष सन्ततम् । लोकः पृथगितो वाञ्छुत्यात्मानमजरामरम् ॥ ७१ ॥ गलत्यायुः प्रायः प्रकटितघटीयन्त्रसलिलं खलः कायाप्यायुर्गतिमनुपतत्येष सततम् । किमस्यान्यैरन्यैर्द्वयमयमिदं जीवितमिद्द स्थितो भ्रान्त्या नावि स्वमिव मनुते स्थास्नुमपधीः ॥७२॥ उछ्वासखेदजन्यत्वाद्दुःखमेवात्र जीवितम् । तद्विरामे भवेन्मृत्युडणां भरा कुतः सुखम् ॥७३॥ जन्मतालदुमजन्तु फलानि प्रच्युतान्यधः । अप्राप्य मृत्युभूभागमन्तरे स्युः कियच्चिरम् ॥७४॥ क्षितिजलिधिभिः संख्यातीतैर्बहिः पवनैस्त्रिभिः परिवृतमतः खे नाधस्तात्ख लासुरनारकान् । उपरि दिविजान्मध्ये कृत्वा नरा। न्विधिमन्त्रिणा पतिरपि नृणां त्राता नैको ह्यलंध्यतमोऽन्तकः ॥ ७५ ॥ श्रविज्ञातस्थानो व्यपगततनुः पापमलिनः चलो राहुर्भास्वदशशत कराक्रान्तभुवनम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy