SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आत्मानुशासनम् । संकल्पेदमनिमिष्टमिदमित्याज्ञातयाथात्मको बाह्म वस्तुनि किं वृथैव गमयस्यासज्य कालं मुहुः। अन्तःशान्तिमुपैहि यावद दयप्राप्तान्तकप्रस्फुरज्ज्वालाभीषणजाठरानलमुखे भस्मीभवेन्नो भवान ॥३८॥ आयातोऽस्यतिदूरतोग! परवानाशासरित्प्रेरितः किन्नावैषिननु स्वमेव नितरामेना तरीतुं क्षमः । स्वातन्त्र्ययं ब्रज यासि तीरमचिराग्नीचे दुरन्तान्तकग्राहव्याप्तगभीरवक्रविषमे मध्ये भवाब्धर्भवः ॥४६॥ आखाद्याद्य यदुज्झितं विषयिभिावृत्तकौतूहलैस्तभृयोप्यविकुत्सयन्नभिलषस्य प्राप्तपूर्व यथा । जन्तो कि तप शान्तिरस्ति न भवान्यावद्दुराशामिमा. मंहःसंहतिवीरवैरिपृतनाश्रीबैजयन्ती हरेत् ॥५०॥ भक्त्वाभाविभवांश्च भोगिविषमान् भोगान् बुभुक्षुभृश मृत्वापि स्वयमस्तभीतिकरुणः सर्वाजिघांसुर्मधा। यद्यत्साधुविहित हतमिति तस्यैव धिक्कामुकः कामक्रोधमहाग्रहाहितमनाः किं किन कुर्याज्जनः ॥५१॥ श्वो यस्याजनि यः स एव दिवसो मस्तस्य संपद्यते स्थैय्यं नाम न कस्यचिज्जगदिदं कालानिलोन्मूलितम् । भ्रातान्तिमपास्य पश्यसितरां प्रत्यक्षमणोन किं येनात्रैव मुहुमुहुर्बहुतरं बद्धस्पृहो भ्राम्यसि ॥५२॥ संसारे नरकादिषु स्मृतिपथेप्युद्वेगकारीण्यलं दुःखानि प्रतिसेवितानि भवता तान्येवमेवासताम् । तत्तावत्स्मरसि (स) स्मरस्मितशितापाडैरनहायुधैर्वामानां हिमदग्धमुग्धतरुवद्यत्प्राप्तवान्निर्धनः ॥५३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy