________________
स्तोत्र--संग्रह। कर्तृत्वहेतुकर्तृत्वानुमतैः स्मरणचरणवचनेषु । यः सर्वथाभिगम्यः स कथं धर्मो न संग्राह्यः ॥२५॥ धर्मो वसेन्मनसि योक्दलं सतावछन्ता न हन्तरपि पस्य मतेऽथ तस्मिन् । रष्टा परस्परहतिजनकात्मजानां रक्षा ततोऽस्य जगतः खलु धर्म एवं ॥३६॥ न सुखानुभवात्पापं पापं तद्धतुघातकारम्भात् । नाजोणं मिष्टान्नान्ननु तन्मात्राद्यतिक्रमणात् ॥२७॥ अप्येतन्मृगयादिकं यदि तव प्रत्यक्षदुःखास्पदम् पापैराचरितं पुरातिभयदं सौख्यायं संकल्पतः । संकल्पं तमनुझितेन्द्रिय सुखैरासेविते धोधनधर्मे (म्य) कर्मणि किं करोति न भवान लोकद्वयश्रेयसिार भीतमूर्तीगतत्राणा निर्दोषा देहवित्तिका । दन्त लग्नतुणा धनन्ति मृगीरन्येषु का कथा ॥२६॥ पैशून्यदैन्यदम्भस्तेयानृतपातकादिपरिहारात् । लोकद्वयहितमर्जय धर्मार्थयशःसुखायार्थम् ॥३०॥ पुण्यं कुरुष्व कृतपुण्यमनीशोऽपि नोपद्रवोऽभिभवति प्रभवेश्च भूत्यै । संतापयन् जमदशेषमशीतरश्मिः पद्मेषु पश्य विदधाति विकाशलक्ष्मीम् ॥ ३१ ॥ नेता यस्य ( यंत्रं ) बृहस्पतिः प्रहरणं वजं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणी धारणः । इत्याश्चर्यबलान्वितोऽपि बलिभिद्भग्नः परैः संगरे ते शक्तं ननु दैवमेव शरणं धिग्धिवृथा पौरुषम् ॥३२॥