SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पुरुषार्थसिद्ध्युपायः । क्षेपणेपि पुद्गलानां द्वितीयशीलस्य पश्चेति ॥ १०६ ॥ कन्दर्पः कौत्कुच्यं भोगानर्थक्यमपि च मौर्य्यम् । असमीक्षिताधिकरणं तृतीयशीलस्य पश्ञ्चति ॥ १६० ॥ वचनमनःकायानां दुःप्रणिधानां वनादरश्चैव । स्मृत्यनुपस्थानयुताः पञ्चेति चतुर्थशीलस्य ॥ १६९ ॥ श्रनवेक्षिताप्रमार्जितमादानं संस्तरस्तथोत्सर्गः । स्मृत्यनुपस्थानमनादरश्च पञ्चोपवासस्य || १६२॥ श्राहागे हि सचित्तः सचित्तमिश्रः सचित्तसम्बन्धः । दुःपक्को (भिषवोऽपि च पञ्चामी षष्टशीलस्य ॥ १६३॥ परदातृव्यपदेशः सचित्त निक्षेपतत्पिधाने च । कालस्यातिक्रमणं मात्सर्यं चेत्यतिथिदाने || १६४ || जीविनमरणाशंसे सुहृदनुरागः सुखानुबन्धश्च । सनिदानः पञ्चैते भवन्ति सल्लेखनाकाले ॥२६५॥ इत्येतानतिचारानपि योगी संप्रतर्क्य परिवर्ज्यं । सम्यक्त्वप्रतशीलैरमलैः पुरुषार्थसिद्धिमेत्य चिरात् ॥ १६६ ॥ चारित्रान्तर्भावात् तपोऽपि मोक्षाङ्गमागमे गदितम् । પૂર श्रनिगूहितनिजवीर्यैस्तदपि निषेव्यं समाहितस्वान्तैः ॥ १६७ ॥ | अनशनमवमौदर्यं विविक्तशय्यासनं रसत्यागः । कायक्लेशो वृतेः संख्या च निषेव्यमिति तपो बाह्यम् १६८ विनयो वैयावृत्त्यं प्रायश्चित्तं तथैव चोत्सर्गः । स्वाध्यायोऽथ ध्यानं भवति निषेव्यं तपोऽन्तरङ्गमिति ॥ १६६॥ जिन युङ्ग प्रवचने मुनीश्वराणां यदुक्तमाचरणम् । सुनिरूप्य निजां पदवी शक्तिं च निषेव्यमेतदपि ||२०० || इदमावश्यकषट्कं समतास्तववन्दनाप्रतिक्रमणम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy