SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ yo स्तोत्र संग्रह | रागादिमन्तरेण व्याप्रियमाणस्य नात्मघातोऽस्ति ॥ १७७॥ यो हि कषायाविष्टः कुम्भकज लधूमकेतुविषशस्त्रः । व्यपरोपयति प्राणान् तस्य स्यात्सत्यमात्मवधः ॥ १७८ ॥ नीयन्तेऽत्र कषाया हिंसाया हेतवो यतस्तनुताम् । सल्लेखनामपि ततः प्राहुरहिंसाप्रसिद्ध्यर्थम् ॥१७६॥ इति यो तरक्षार्थं सततं पालयति सकलशीलानि । वरयति पवित्र स्वयमेत्र तमुत्सुका शिवपदश्रीः || १८०|| श्रतिचाराः सम्यक्त्वे व्रतेषु शीलेषु पञ्च पश्ञ्चेति । संततिरमी यथोदितशुद्धिप्रतिबन्धिनो हेयाः ॥ १८२॥ शङ्का तथैव कांक्षा चिकित्सा संस्तवोऽन्यदृष्टीनाम् । मनसा च तत्प्रशंसा सम्यग्दृष्टेरतीचाराः ||१८२|| छेदनबन्धा भारस्यारोपणं समधिकस्य । पानान्नयोश्व रोधः पञ्चाहिसा व्रतस्यैति ॥ १८३॥ मिथ्योपदेशदानं रहसोऽभ्याख्यान कूट लेखकृतीः । न्यासापहारवचनं साकारकमन्त्रभेदश्च ॥ १८४॥ प्रतिरूपव्यवहारः स्तेननियोगस्तदाहृतादानम् । राजविरोधातिक्रमहीनाधिकमानकरणे च ॥ १८॥ स्मरती ग्राभिनिवेशानङ्गक्रीडान्य परिणयनकरणम् । अपरिगृहीतेतरयोर्गमने चेत्वरिकयोः पञ्च ॥ १८६॥ ! वास्तुक्षेत्राटापद हिरण्यधनधान्यदासदासीनाम् । कुप्यस्य भेदयोरपि परिमाणातिक्रमाः पञ्च ॥ १८७॥ क़दूर्ध्वमधस्तात्तिर्यख्यतिक्रमाः दक्षेत्रवृद्धिराधानम् । स्मृत्यन्तरस्य गदिताः पञ्चेति प्रथमशीलस्य ॥१८८॥ यस्य संप्रयोजन मानयनं शब्द रूपविनिपाती ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy