________________
पुरुषार्थसिद्ध्युपायः। सीमन्वन्तरसीमा प्रतिदिवसं भवति कर्तव्या ॥१६॥ इति यः परिमितभोगैः सन्तुष्टस्त्वजति बहुतरान् भोगान् । बहुतरहिंसाविरहात्तस्याऽहिंसा विशिष्टा स्यात् ॥१६६॥ विधिना दातृगुणवता द्रव्यविशेषस्य जातरूपाय । स्वपरानुग्रहहेतोः कर्तव्याऽवश्यमतिथये भागः ॥१६॥ संग्रहमुश्वस्थानं पादोदकमर्चनं प्रणामं च ।। वाक्कायमनःशुद्धिरेषणशुद्धिश्व विधिमाहुः ।।१६।। ऐहिकफलानपेक्षा क्षान्तिनिष्कपटतानसूयत्वम् । अविषादित्वमुदित्वे निरहङ्कारित्वमिति हि दातृगुणाः।१६६। रागद्वेषासंयममददुःखभयादिकं न यत्कुरुते । द्रव्यं तदेव देयं सुतपःस्वाध्यायवृद्धिकरम् । १७०।। पात्रं त्रिभेदमुक्तं संयोगो मोतकारणगुणानाम् । अविरतसम्यग्दृष्टिविरताविरतश्च सकलविरतश्च ॥१७१।। हिंसायाः पर्यायो लोभोत्र निरस्यते यतो दाने । . तस्मादतिथिवितरणं हिंसाव्युपरमणमेधेयम् ॥१७॥ गृहमागताय गुणिने मधुकरवृत्त्या परान्नपीडयते। वितरति यो नातिथये स कथं न हि लोभवान् भवति।१७३। कृतमात्माथं मुनये ददाति भक्तिमतिभावितत्यागः। अरतिविषादविमुक्तः शिथिलितलोभो भवत्यहिसैव॥१७॥ इयमेकैव समर्था धर्मस्वं मे मया समं नेतुम् । सततमिति भावनीया पश्चिमसल्लेखना भक्त्या ॥१७॥ मरणान्ते वश्यमहं विधिना सल्ले खनां करिष्यामि । इति भावनापरिणतो नागतमपि पालयेदिदं शीलम् ।१७६१ मरणे वश्यंभाविनि कषायसल्लेखनातनूकरणमात्रे।