SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ स्तोत्र--संग्रह। सर्वेन्द्रियार्थविरतः कायमनोवचनगुप्तिभिस्तिष्ठेत् ॥१३॥ धर्मध्यानाशक्ता वासरमतिबाह्य विहितसाध्यविधि । शुविस्तरे त्रियामां गमयेत्स्वाध्यायजितनिद्रः ॥१५४।। प्रातः प्रोत्थाय सतः कृत्वा तात्कालिक क्रियाकल्पम् । निवर्तयेद्यथोक्तं जिनपूजां प्रामुकद्रव्यैः ॥१५॥ उक्तेन ततो विधिना नीत्या दिवसं द्वितीयरात्रि च । अतिवाहयेत्ययत्नादधं च तृतीयदिवसस्य ॥१५॥ इति यः षोडश यामागमयति परिमुक्तलकलसावधः । तस्य तदानी नियतं पूर्णमहिसाव्रतं भवति ॥१५७।। भोगोपभोगहेतोः स्थावरहिंसा भवेत्किलामीषाम् । भोगोपभोगविरहाद्भवति न लेशोऽपि हिंसायाः ॥१५।। वाग्गुप्तेर्नास्त्यनृतं न समस्तादानावरहतः स्तेयम् । . नाब्रह्म मैथुनमुचः सङ्गो ना प्यमूर्च्छस्य ॥१५॥ इत्थमशेषितहिंसः प्रयाति स महाबतित्वमुपचारात् । उदयति चरित्रमोहे लभते तु न संयमस्थानम् ।।१६०॥ भोगोपभोगमूला विरताविरतस्य नान्यतो हिंसा। अधिगम्य वस्तुतत्त्वं स्वशक्तिमपि तावपि त्याज्यौ ॥१६॥ एकमपि प्रजिघांसुः निहन्त्यनन्तान्यतस्तो वश्यम् । करणीयमशेषाणां परिहरणमनन्तकायानाम् ॥१६॥ नवक्रीतं च त्याज्यं योनिस्थानं प्रभूतजीवानाम् । यद्वापि पिण्डशुद्धौ विरुद्धमभिधीयते किश्चित् ॥१६॥ अविरुद्धा अपि भोगा निजशक्तिमवेत्य धीमता त्याज्याः। प्रत्याज्येष्वपि सीमा कार्येकदिवानिशोपभोग्यतया ॥१६॥ पुनरपि पूर्वकृतायां समीक्य तात्कालिकी निजां शक्तिम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy