SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। हिंसाविरतैस्तस्मात्त्यक्तव्या रात्रिभुक्तिरपि ॥१२६॥ रागाद्युदयपरत्वादनिवृशि तिवर्तते हिंसाम् । रात्रिंदिवमाहरतः कथं हि हिंसा न सम्भवति ? ॥१३०॥ वघवं तर्हि दिवा कर्तव्यो भोजनस्य परिहारः । भोक्तव्यं तु निभायां नेत्थं नित्यं भवति हिंसा ॥१३१॥ नैवं वासरभुक्तभवति हि रागोऽधिको रजनिभुक्तौ। अनकवलस्व भुक्तो भुक्ताविव मांसकवलस्थ ॥१३२॥ अर्कासोकेन विना भुंजामः परिहरेत्कथं हिंसाम् । श्रपि योधित प्रदीपे भोज्यनुष्कं सूक्ष्मजन्तूनाम् ॥१३३॥ किवा बहुप्रलवितरिति सिद्ध योमनोवचनकायैः। परिहरति राशिभुति सततमहिसां स पालयति ॥१३४॥ इत्यत्र त्रितत्रात्मनि मार्गे मोक्षस्य ये खहितकामाः। अपर प्रयन्ते प्रान्ति ते मुक्किमचिरेण ॥१३५॥ परिषद व नगरासि प्रतानि किल पालयन्ति शीलानि । , व्ररूपालाय तस्माच्छीलान्यपि पालनीयानि ॥१३६।। प्रविधाच सुप्रसिद्धैर्मयांदा सर्वतोऽप्यभिज्ञानः। प्राठवादिभ्यो दिग्भ्यः कर्तव्या विरतिरविचलिता ॥१३७॥ इति नियमितदिग्भागे प्रवर्तते यस्ततो बहिस्तस्याः । सकलासंयमविरहाद्वयाहिंसावत्तं पूर्णम् ॥१३॥ तत्रापि च परिमाणं ग्रामापणभवनपाटकादीनाम् । प्रविधाय नियतकालं करणीयं धिरमणं देशात् ॥१३॥ इति विरतो बहुदेशात्तदुस्थहिंसाविशेषपरिहारात्। तत्कालं विमलमतिः श्रयत्यहिंसां विशेषेण ॥१४०॥ पापर्द्धिजयपराजयसंगरपरदारगमनचौर्याद्याः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy