SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ स्तोत्र संग्रह। अपि कर्मातुनहरे नीरागाणामविद्यमानत्वात् ॥ १०५ ॥ असमर्था ये कर्तुं निपानतोयादिहरणविनिवृत्तिम् । तैरपि समस्तमपरं नित्यमदत्तं परित्याज्यम् ॥१.०६॥ यवेदरागयोगान्मैथुनमभिधीयते तदब्रह्म । अवतरति तत्र हिंसा वधस्य सर्वत्र सद्भाव त ॥२०७॥ हिंस्यन्ते तिलनाल्यां तप्तायसि विनिहिते तिला यवत् । बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत ॥१०॥ यदपि कियते किंचिन्मदनोद्रे कादनहरमणादि । तत्रापि भवति हिंसा रागाद्युत्पत्तितन्त्रत्वात् ॥१०॥ ये निजकलत्रमा परिहतुं शक्नुवन्ति न हि मोहात् । मिःशेषशेषयोषिन्निषेवणं तैरान कार्यम् ॥११॥ या मूच्र्छा नाभेयं विज्ञातव्यः परिग्रहां ह्येषः । मोहादयादुदीर्णो मूर्छा तु ममत्वपरिणामः ॥१११॥ मू लक्षणकरणात्सुघटा व्याप्तिः परिग्रहत्वस्य । सग्रन्थो मूर्छावान् विनारि किल शेषसंगेभ्यः ॥१.१२॥ यद्यवं भवति तदा परिग्रहो न खलु कोऽपि बहिरङ्गः । भयति नितरां यतोऽसौ धत्ते मूच्छानिमित्तत्वम् ॥११॥ एवमतिठयाप्तिः स्यात्परिग्रहस्येति चेद्भवेन्नवम् । यस्मादकषायाणां कर्मग्रहसे न मूर्छास्ति ॥११४॥ ४.तिसंज्ञेपा द्विविधः स भवेदाभ्यन्तरश्च बाह्यश्च । प्रथमश्चतुर्दशावधो भवति द्विविधो द्वितीयस्तु ॥११५॥ मिथ्यात्ववेदरागास्तथैव हास्यादयश्च षड्दोषाः । चत्वारश्च कषायाश्च दुर्दशाभ्यन्तरा ग्रन्थाः ॥११६॥ अथ निश्चित्तसाचत्तौ बाह्यस्य परिग्रहस्य भेदो द्वौ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy