SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पुरुषार्थसिद्ध्युपाय। उद्भाव्यते द्वितीयं तदनृतमस्मिन्यथास्ति घटः ।।६३॥ वस्तु सदपि स्वरूपात्पररूपेखाभिधीयते यस्मिन् । अनृतमिदं च तृतीयं विशेयं गौरिति यथाश्वः ॥६॥ गर्हितमवद्यसंयुतमप्रियमपि भवति वचनरूपं यत् । सामान्येन धामतमिदमनृतं तुरीयं तु ॥१५॥ पैशुन्यहासमर्भ कर्कशमसमञ्जसं प्रलपितं च । अन्वदपि यदुत्सूत्रं तत्सवं गर्हित गर्दितम् ॥६६॥ छेदनभेदनमारणकर्षणवाणिज्यचौर्यवचनादि । तलावद्यं यस्मात्प्राणिवधांचाः प्रवर्तन्ते ॥१७॥ परतिकरं भीतिकरं खेदकरं घेरशोककलहकरम् । यदपरमपि तापकरं परस्य तत्सर्वमप्रिय शेषम् ॥६॥ सर्वस्मिन्नप्यस्मिन् प्रमत्तयोगैकहेतु कथनं यत् । अनृतवचने पि तस्मान्नियतं हिंसासमवसरति ॥६॥ हेतौ प्रमत्तयोगे निर्दिष्टे सकल वितथवचनानाम् । हेयानुष्ठानादेरनुवदनं भवति नासत्यम् ॥१०॥ भोगोपभोगसाधनमात्रं सावद्यमक्षमा मोक्तुम् । ये तेऽपि शेषमनृतं समस्तमपि नित्यमेव मुञ्चन्तु ॥१०॥ वितीर्यस्य ग्रहणं परिग्रहस्य प्रमरायोगाद्यत् । तत्प्रत्येयं स्तेयं सैव च हिंसा बधस्य हेतुत्वात ॥१०२॥ अर्था नाम य एते प्राणा एते बहिश्वराः पुंसाम् । हरति स तस्य प्राणान् या यस्य जनो हरत्यर्थान् ॥१.३॥ हिंसायां स्तेयस्य च नाव्याप्तिः सुघट एव सा यस्मात् । ग्रहणे प्रमतयोगो द्रव्यस्य स्वीकृतस्याम्यैः ॥ १०४ ॥ नातिव्याप्तिश्च तयोः प्रमत्तयोगैककारणविरोधात् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy