SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्तोत्र संग्रह । કર इति संप्रधार्य कार्यं नाऽतिथये सस्वसंज्ञपनम् ||१|| बहुसघातजनितादशनाद्वरमेकस स्वघातोत्थम् । इत्याकलय्य कार्य न महोसत्त्वस्य हिंसनं जातु ॥८२॥ रक्षा भत्रति बहूनामेकस्यैवास्व जीवहरणेन । इति मत्वा कर्तव्यं न हिंसनं हिंस्रसरवानाम् ॥८३॥ बहुस्त्रघातिनोऽमी जीवन्त उपार्जयन्ति गुरुपापम् । इत्यनुकम्पां कृत्वा ने हिंसनीयाः शरीरिणो हिंस्राः ॥ ८४॥ बहुदुःखाः संज्ञपिताः प्रयान्ति त्वचिरेण दुःख विच्छित्तिम् । इति वासनाकृपाणीमादाय न दुःखिनोऽपि हन्तव्याः ||५|| कृच्छ्रेण सुखावाप्तिर्भवन्ति सुखिनो हताः सुखिन एव । इति तर्कमण्डलाग्रः सुखिनां घाताय नादेयः ॥ ८६ ॥ उपलब्धिसुगतिसाधन समाधिसारस्य भूयसोऽभ्यासात् । स्वगुरोः शिष्येण शिरो न कर्तनीयं सुधर्ममभिलषता ॥८॥ धनलवपिपासितानां विनेयविश्वासनाय दर्शयताम् । - झटिति घटचटकमोक्षं श्रद्धेयं नैव खारपटिकानाम् ॥८८॥ eg परं पुरस्तादशनाय क्षामकुक्षिमायान्तम् । निजमांसदानरभसादालभनीयां न चात्मापि ॥ ६ ॥ को नाम विशति मोहं नयभङ्गविशारदानुपास्य गुरुन् । विदितजिनमतरहस्यः श्रयन्नहिंसां विशुद्धमतिः ॥ ६० ॥ यदिदं प्रमादयोगादसदभिधानं विधीयते किमपि । तदनुतमपि विशेयं तद्भेदाः सन्ति चत्वारः ॥ ६१ ॥ स्वक्षेत्रकालभात्रः सदपि हि यस्मिन्निषिद्यते वस्तु । तमसत्यं स्यान्नास्ति यथा देवदत्तोऽत्र ॥६२॥ श्रसपि हि वस्तुरूपं यंत्र परक्षेत्रका लभानैस्तैः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy