SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पुरुषार्थसिद्ध्युपायः। भजति मधुमूढधीको यः स भवति हिंसकोऽत्यन्तम् ॥६॥ म्वयमेव विगलितं यो गृह्णीयाद्वा छलेन मधुगोलात् । तत्रापि भवति हिंसा तदाश्रयवाणिनां घातात् ।।७।। मधु मधं नवनीतं पिशितं च महाविकृत यस्ताः । घलभ्यन्ते न प्रतिना सवर्णा जन्तवस्तत्र ॥७॥ यांनिरुदुम्बरयुग्मं सजन्यग्रोधपिप्पलफलानि । त्रसजीवानां तस्मात्तेषां तद्भक्षणे हिंसा ॥७२॥ यानि तु पुनर्भवेयुः कालोच्छन्नत्रसानि शुरुकाणि । भजतम्तान्यपि हिंसा विशिष्टरागादिरूपा स्यात् ॥१३॥ अष्टानिष्टदुस्तरदुम्तिायतनान्यमूनि परिवर्ण्य । जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः ॥७॥ धर्ममहिसारूपं संशृण्वन्तोऽपि ये परित्यक्तुम् । स्थावर हिंसामसहावं लाहिंसां तेऽपि मुझबन्तु ॥५॥ कृतकारितानुमननै कायमनोभिरिष्यते नवधा। श्रोत्सर्गिकी निवृत्तिविचित्ररूपापबादिकी त्वेषा ॥७॥ स्तोकै केन्द्रियघातागृहिणां सम्पन्नयाग्यविषयाणाम् । शेष स्थावरमारणविरमणमपि भवति करणीयम् ॥७॥ अमृतत्वहेतुभूतं परमहिसारसायनं लावा । अवलोक्य बालिशानामसम असमाकुलैन भवितव्यम् ॥८॥ सूक्ष्मो भगवान् धर्मो धर्मार्थ हिंसने न दोषोऽस्ति । इलि धर्ममुग्धहदयन जातु भून्वा पारीरिगो हिस्याः ॥ धर्मो हि देवताभ्यः प्रभवति ताभ्यः प्रदेवमिह सर्घम् । इति दुर्विवेककलितां धिषणां न प्राप्य देहिनो हिस्याः ।।८।। पूज्यनिमित्त्रं घाते छागादीनां न कोऽपि दोषाऽस्ति ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy