________________
स्तोत्र--संग्रह। इतरस्य पुनहिंसा दिशत्यहिंसाफलं नान्यत् ॥५॥ इति विविधभङ्गगहने सुदुस्तरे मार्गमूढदृष्टीनाम् । गुरवो भवन्ति शरणं प्रबुद्ध नयचक्रसञ्चारः ॥५it अत्यन्त निशितधारं दुरासदं जिनवरस्य नयचक्रम् । खण्डयति धार्यमारणं मूर्धानं झटिति दुर्विदग्ध.नाम् ॥५॥ अवबुध्य हिस्यहिंसकर्हिसाहिंसाफलानि तत्त्वेन । नित्यमवगृहमानैनिजशक्त्या त्यज्यतां हिंसा ॥६॥ मद्यं मांसं क्षौद्रं पञ्चोदुम्बरफलानि यत्नेन । हिंसाव्युपरतिकामैर्मोक्तव्यानि प्रथममेव ॥६॥ मद्यं मोहयति मनो मोहितचित्तस्तु विस्मरति धर्मम् । विस्मृतधर्मा जीवो हिंसाविशङ्कमाचरति ॥१२॥ रसजानां च बहूनां जीवानां योनिरिष्यते मद्यम् । मद्य भजतां तेषां हिंसा संजायते वश्यम् ॥६३॥ अभिमानभयनुगुप्साहास्यारतिशोककामकोपाद्याः । हिंसायाः पर्यायाः सर्वेऽपि च शरकसन्निहिताः ॥६॥ न विना प्राणविधातान्मांसम्योत्पत्तिरिष्यते यस्मात् । मांसं भजतस्तस्मात्मसात्यनिवारिता हिंसा ॥६५॥ यदपि किल भवति मांसं स्वयमेव मृतस्य महिषवृषभादेः। तत्रापि भवति हिंसा सदाश्रितनिगोतनिर्मथनात् ॥६६॥ श्रामास्वपि पक्कास्वपि विपच्यमानासु मांसपेशीषु । सातत्येनोत्पादस्त जातीनां निगोतानाम् ५६७॥ श्रामा वा पक्का वा खादति यः स्पृशति वा पिशितपेशीम् । स निहन्ति सततनिचित्तं पिण्डं बहुजीवकोटीनाम् ॥६॥ मधुशकलमपि प्रायो मधुकरहिंसात्मकं भवति लोके ।