________________
स्तोत्र--संग्रह। ज्ञानाराधनमिष्टं सम्यक्त्वानन्तरं तस्मात् ॥ ३३ ॥ कारणकार्यविधानं समकालं जायमानयोरपि हि । दोपप्रकाशयोरिव सम्यक्त्वज्ञानयोः ।सुघटम् ॥३४॥ कर्तव्योऽध्यवसायः सदनेकान्तात्मकेषु तत्त्वेषु । संशयविपर्ययानध्यवसायविविक्तमात्मरूपं तत् ॥३५॥ ग्रंथार्थोभयपूर्ण काले विनयेन सोपधानं च । बहुमानेन समन्वितमनिन्हवं शानमाराध्यम् ॥२६॥ विगलितदर्शनमोहैः समंजसज्ञानविदिततत्त्वार्थैः । नित्यमपि निःप्रकम्पैः सम्यकचारित्रमालम्ब्यम् ॥ ७॥ न हि सम्यग्व्यपदेशं चरित्रमझानपूर्वकं लभते । ज्ञानानन्तरमुक्तं चारित्राराधनं तस्मात् ॥ ३ ॥ चारित्रं भवति यतः समस्तसावधयोगपरिहरणात् । सकलकषायविमुक्तं विशदमुदासीनमात्मरूपं तत् ॥३६॥ हिंसातोऽनृतवचनात्स्तेयादब्रह्मतः परिग्रहतः । कात्स्न्यैकदेशविरतश्चारित्रं जायते द्विविधम् ॥४०॥ निरतः कात्य॑निवृत्तौ भवति यतिः समयसारभूताऽयम् । या त्वेकदेशविरतिनिरतस्तस्यामुपासको भवति ॥४१॥ आत्मपरिणामहिंसनहेतुत्वात्सर्वमेव हिंसैतत् । अनृतवचनादि केवलमुदाहृतं शिष्यबोधाय ॥४२॥ यत्खलु कषाययोगात्प्राणानां द्रव्यभावरूपाणाम् । व्यपरीपणस्य करणं सुनिश्चिता भवति सा हिंसा ॥४॥ अप्रादुर्भावः खलु रागादीनां भवत्यहिंसेति । तेषामेवोत्पत्तिहिंसेति जिनागमस्य संक्षेपः ॥४४॥ युक्ताचरणस्य सतो रागाचावेशमन्तरेणापि ।