SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पुरुषार्थसिद्ध्युपायः । तस्मिन्सत्येव यतो भवति ज्ञानं चरित्रं च ॥ २१ ॥ जीवाजीवादीनां तवार्थानां सदैव कर्तव्यम् । श्रद्धानं विपरीताभिनिवेशविधिकमात्मरूपं तत् ||२२|| सकलमने काम्तात्मकमिदमुक्तं वस्तुजातमखिलज्ञैः । किमु सत्यमसत्यं वा न जातु शङ्केति कर्तव्या ||२३|| इह जन्मनि विभवादीनमुत्र चक्रित्वकेश्वत्वादीन् । एकान्तवाददूषितपरसमयानपि च नाकांक्षेत् ||२४|| चुत्तृष्णा शीताष्णप्रभृतिषु नानाविधेषु भावेषु । द्रव्येषु पुरीषादिषु विचिकित्सा नैव करणीया ||२५|| लाके शास्त्राभासे समयाभासे च देवताभासे । नित्यमपि तत्त्वरुचिना कर्तव्यममूढदृष्टित्वम् ||२६|| धर्मोऽभिवर्द्धनीयः सदात्मनो मार्दवादिभावनया । परदाषनिगूहनमपि विधेयमुपबृंहणगुणार्थम् ||२७|| कामक्राधमदादिषु चलयितुमुदितेषु वर्त्मनो न्यायात् । श्रुतमात्मनः परस्य च युक्त्वा स्थितिकरणमपि कार्यम् | २= | अनवरत महिंसायां शिवसुख लक्ष्मी निबन्धने धर्मे । सर्वेपि च सधर्मिषु परमं वात्सल्य माल ध्यम् ॥२६॥ आत्मा प्रभावनीयो रत्नत्रयतेजसा सततमेव । दानव पाजिनपूजा विद्यातिशयैश्च जिनधर्मः ॥ ३० ॥ इत्याश्रितसम्यक्त्वः सम्यग्ज्ञानं निरूप्य यत्नेन । श्रानाययुक्तियोगः समुपास्यं नित्यमात्महितैः ॥ ३१ ॥ पृथगाराधनमिष्टं दर्शन सदभाविनोऽपि बोवस्य । लक्षणभेदेन यता नानात्वं सम्भवत्यनयोः ॥३२॥ सम्यग्ज्ञानं कार्य सम्यक्त्वं कारणं वदन्ति जिनाः । ३७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy