SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। गुणपर्ययसमवेतः समाहितः समुदयव्ययध्रौव्यैः ।।६।। परिणममालो नित्यं ज्ञानविवतैरनादिसन्तत्या। परिणामानां वेषां स भवति कर्ता च भोक्ता च ।।:0} सर्वविवत्तॊत्तीर्ण यदा स चैतन्यमचलमाप्नोति । भवति तदा कृतकृत्यः सम्यक्पुरुषार्थसिद्धिमापन्नः ॥१२॥ जीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनरन्थे । स्वयमेव परिणमन्तत्र पुद्गलाः कमभावेन ॥१२॥ परिणममाणस्य चितश्चिदात्मकः स्वयमपि स्वकैम वैः । भवति हि निमित्तमात्रं पोद्गलिकं कर्म तस्यापि ॥१३।। एवमयं कर्मकृतैर्भावैरसमाहितोऽपि युक्त इव । प्रतिभाति बालिशानां प्रतिभासः स खलु भव बोजम् ॥१४॥ विपरीताभिनिवेशं निरस्य सम्यग्व्यवस्य निजतत्त्वम् । यत्तस्मादविचलनं स एव पुरुषार्थसिद्ध्युपायोऽयम् ॥१५॥ अनुसरतां पदमेतत्करंबिताचारनित्यनिरभिमुखाः। एकान्तविरतिरूपा भवति मुनीनामलौकिकी वृत्तिः ॥१६|| बहुशः समस्तविरतिं प्रदर्शितां यो न जातु गृह्णाति । तस्यैकदेशविरतिः कथनीयानेन बीजेन ॥१७॥ यो यतिधर्मकथयन्नुपदिशति गृहस्थधर्ममल्पमतिः। तस्य भगवत्प्रवचने प्रदर्शितं निग्रहस्थानम् ॥१८॥ अक्रमकथनेन यतः प्रोत्साहमानोऽतिदूरपि शिष्यः । अपदेऽपि संप्रतृप्तः प्रतारितो भवति तेन दुर्मतिना ।।१६।। एवं सम्यग्दर्शनबोधचरित्रत्रयात्मको नित्यम् । तस्यापि मोक्षमार्गो भवति निषेव्यो यथाशक्ति ॥२०॥ तत्रादौ सम्यक्त्वं समुपाश्रयणीयमखिलयत्नेन ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy