SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ रत्नकरंड श्रावकाचारः। सामयिको विनिषद्यस्त्रियोग शुद्धस्त्रिसन्ध्यमभिवन्दी॥१३६॥ ४ प्रोषधनियमविधायी. पर्वदिनेषु चतुर्वपि मासे मासे स्वशक्तिमनिगुश। प्रापयनियमविधायी प्रणधिपरः प्रोषधानशतः ॥१४॥ ५रूचित्तविरतः, मूलफलशीकशाखाकरीरकन्दप्रसूनबीजानि । नामानि याऽत्ति साऽयं सचित्तविरतो दयामूर्तिः ॥१४॥ ६ रात्रिमुक्तित्यागो. अन्नं पानं खाद्यं लेा नानाति यो विभार्याम् । स च रात्रिभुक्तिविरतः सत्त्वेष्वनुकम्पमानमनाः ॥१४२॥ ७ ब्रह्मचारी:. -- मलबीज मलयोनि गलन्मलं पूतगन्धिषीमासम् । पश्यन्नङ्गमनङ्गाद्विरमति यो ब्रह्मचारी सः॥ १४३ ॥ . आरम्भत्यामो. सेवाकृषिवाणिज्यप्रमुखादारम्भतो. व्युपारमति । प्राणातिपातहेतोर्यो सावारम्भविनिवृत्तः ॥ १४४ ॥ परिचितपरिग्रहत्यागो. बाह्येषु दशसु वस्तुषु ममत्वमुत्सृज्य निर्ममत्वरतः । स्वस्थः सन्तोषपरः परिचितपरिप्रहाद्विरतः ॥१४॥ १० अनुमतित्यागी.. अनुमतिरारम्भे वा परिग्रहे वैहिकेषु कर्मसु वा । नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः ॥१४६॥ ११ उत्कृष्टश्रावकः. गृहतो मुनिधनमित्वा गुरूपकण्ठे ब्रतानि परिगृह ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy